SearchBrowseAboutContactDonate
Page Preview
Page 1364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अध्यायः ] कल्पस्थानम् । ३५६३ शलिनोसप्तलासिद्धात् क्षोरात् यदुदियाद घृतम् । कल्कभागे तयोरेव त्रिवृच्छयामा भागिके। क्षीरेणालोड्य संपक्वं पिबत् तच्च विरेचनम् ॥ ६॥ दन्तीद्रवन्तीकल्पोऽयमजशृङ्गाजगन्धयोः । क्षीरिणीनीलिनिकयोस्तथैव च करञ्जयोः॥ यथा-शङ्खिनीचूणस्य भागद्वयमतसीचूणस्यैकं भागं मेलयिखा पीड़ितं तैलं हरीतकीकषायेण पिवेत् । तथा सर्षपतैलम् । यथा-शजिनीवीजचूर्णस्य द्वौ भागो सर्षपचूर्णस्यैकं भागं मेलयिखा पीड़ितं तैलं मात्रया हरीतकीकषायेण पिवेत् । तथा एरण्डतैलम्। यथा-शङ्खिनीवीजचूर्णस्य भागद्वयमेरण्डवीजचूर्णस्यक भाग मेलयिखा पीड़ितं तैलं मात्रया हरीतकीकषायेण पिवेत्। तथा गोकरञ्जवीजतैलम् । तद् यथा-शङ्खिनीवीजचूर्णस्य भागद्वयं गोकरञ्जवीजचूर्णस्यैकमार्ग मेलयित्रा पीडितं तैलं मात्रया हरीतकीकषायेण पिबेदिति चखारः। इति तेले षड्योगाः॥५॥ गङ्गाधरः-अथ सर्पिष्यष्टावाह-शङ्खिनीत्यादि। शङ्खिनीसप्तलाभ्यां पक क्षीरं मथिला यद घृतं स्यात् तद् घृतं शङ्खिनीसप्तलयोः कल्के त्रिच्छामयोररुण मूलनिवृच्छयाममूलनिवृतोरर्द्धभागिक सप्तलाशविन्योद्वौ भागौ मिलितयोः त्रिकृच्छयामयोरेक भाग इति चतुर्णा कल्के धृतपादिके चतुर्गुणेन क्षीरेण संपक्वं पिवेदित्येकः सर्पिषि॥६॥ गाधरः-दन्तीत्यादि। य एष शङ्खिनीसप्तलयोः क्षीरोत्थघृतस्य कल्पोऽजशृजगन्धादिषु पञ्चसु वक्ष्यते, सोऽयमेव दन्तीद्रवन्तीकल्पः सपिषि बोध्यः। इति प्रसङ्गादुक्तम् । अपरान् घृते योगानाह-अजशृङ्गाजगन्धयो. रित्यादिषु ; यथा-शालिनीसप्तलाभ्यां पकक्षीरोत्थं घृतं पुनस्तयोरेव सप्तला. शाहिन्योः कल्केजशृङ्गाजगन्धामूलयोर्द्वि भागकल्काद्धांशकल्के सप्तलाशविन्योः कल्कस्य द्वौ भागी अजशृङ्गाजगन्धयोमिलितयोरेकभाग इति मिलितचतुर्णा कल्के घृतपादिके चतुगुणे क्षीरे साध्यमित्येकः। अपरमाहक्षीरिणीनीलिनिकयोरिति। शविनीसप्तलाभ्यां पकक्षीरोत्थं घृतं, सप्तला. शाहिन्योर्मिलितयोः कल्को द्विभागः, क्षीरिणीनीलिनिकयोमिलितयोः कल्क पाणिः-शङ्गिनीसप्तलेत्यादि प्रथमं घृतम्। दन्तीद्रवन्तीत्यादिना द्विद्विद्रव्यकल्केन सप्तलाशसिनीकल्कार्दैन। अपि च पञ्च घृतयोगा दन्तीद्रवन्त्यादियोगात्। द्रवन्ती दन्तीभेद। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy