SearchBrowseAboutContactDonate
Page Preview
Page 1321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५५० चरक-संहिता। [भामार्गवकल्पः चीकृतस्य वत्तिं वा कृत्वा वदरसम्मिताम् । विनीयाञ्जलिमात्रे तु पिबेद गोऽश्वशकृद्रसे ॥ पृषताकुरगावि-गजोष्ट्राश्वतरस्य च। श्वदंष्ट्राखरखड़ गानामेवं पेया शकूद्रसे ॥७॥ जीवकर्षभको वीरामात्मगुप्तां शतावरीम् । काकोली श्रावणी मेदां महामेदां मधूलिकाम् ॥ एकैकशोऽभिसञ्चूर्य सह धामार्गवेण तु। शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम् ॥ धामार्गवफलचर्णः प्रभूतशो बहुशो भावितानि वासितानि मांसरसादिभि त्या वृप्तो घाना मुखं वमेदित्येको योगो ये॥६॥ __गङ्गाधरः-शकद्रसे द्वौ दश चाह-चूर्णीकृतस्येत्यादि। धामार्गवस्य फलवीज चूर्णीकृत्य जलेन वर्ति कोलसम्मितां कृत्वाऽञ्जलिमात्रे गोशकद्रसेऽश्वशकुद्रसेऽञ्जलिमात्रे वा विनीय पिवेदिति शकद्रसे द्वौ योगौ। अथ दश चाह-पृषतेत्यादि। पृषतो हरिणः। ऋक्षो भल्लूकः । कुरङ्गचित्रहरिणः। अविमषः। अश्वतरः खवरः। श्वदंष्ट्रा क्षुद्रव्याघ्र विशेषः। खरो गईभः। खड़गो गण्डारः। एवं पूर्ववच्चूर्णीकृत्य जलेन वर्ति कुखा धामार्गव वीजं पृषतादीनां पृथक दशानां शकद्रसेऽञ्जलिमात्रे विनीय पिबेदिति शकद्रसेऽपरे दश योगाः। इति द्वादश ॥७॥ गङ्गाधरः-दश लेहानाह-जीवकेत्यादि। जीवकादीनामेककं धामार्गव दित्यादिना एकोऽहयोग उच्यते। अन्ने र धामार्गवस्य संयोगेन भोरेण योगः। चूर्णरित्यादिना ये एकयोगमाह। उत्पलादीनानास भेदोऽविवक्षितः। उत्पलस्यैक एव में यथोगः । अस भादिशब्देन सौगन्धिकपमादीनां ग्रहणम् । प्रमूतशइचूर्णैर्भावितानीति ज्ञेयम् ॥५॥६॥ चक्रपाणिः-चूर्णीकृतस्येत्यादिना गोऽश्वशकृद्रस इति द्वौ योगौ तथा पृषतेस्यादिवशयोगा इति द्वादशशकृद्रसयोगसम्बन्धाद द्वादश शकृयोगा उध्यन्ते। पृषतो विचिलितहरिणः। ऋष्यो नीलाण्डा, कुरङ्गश्चञ्चलगतिः। अश्वतरो वेगसरः। श्वदंष्टक्षतुर्दष्टो मृगविशेषः ॥७॥ चक्रपाणिः-जीवकेत्यादिना दश लेहानाह। मधूलिका मर्कट इति ख्याता। अत लेहेष भामा बादितरम्यचूर्णस्य समानत्वम्। मधुशर्करयोश्च तावती माना, यावत्या लेहरवापत्ति For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy