SearchBrowseAboutContactDonate
Page Preview
Page 1316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अभ्यायः कल्पस्थानम् । ३५४५ पञ्चाशदशवृद्धानि फलिनीनां यथोत्तरम् । पिबद् विमृद्य वीजानि कषाये स्वासुतं पृथक् ॥१२॥ यष्टाहकोविदारादार्मष्टिमन्त खं पिबेत् । कषायैः कोविदारादावर्त्तयः फलवत् स्मृताः ॥ १३ ॥ विल्बमूलकषायण तुम्बीवीजाञ्जलिं पचेत् । घृतस्यापि त्रयो भागास्त्रयस्त्रिकटुकस्य च ॥ गाधरः-पश्चाशदित्यादि। फलिनीनामिक्ष्वाकूणां वीजानि दश पिष्ट्वा विमृध पिबेदित्येकः। एवं यथोत्तरं दशद्धता विमृद्य पिबेत् । तेन विंशति वीजानि पिवेदिति द्वितीयः, त्रिंशदवीजानि पिवेदिति तृतीयः, चत्वारिंशदवीनानि पिबेदिति चतुर्थः, पश्चाशदवीनानि पिबेदिति पञ्चमः। इति बर्तमाने पश्च । आसवक्रियायामेकः । कषाये वमनोपगानां कषाये सुष्ठ आसवं कृखा पिवेदिति पृथग्योगा वर्द्धमानासवक्रियासु षट् । इति द्वाविंशतिः॥१२॥ गङ्गाधरः-यष्टयाहत्यादि। इक्ष्वाकुचीजानामन्त खं मुष्टिमानं यष्टयाहकोविदारादनंवभिः कषायैः पिष्ट्वा पिवेदिति मधुकादिषु कषायेष्वन्ये नव योगा इत्येकत्रिंशत् । कोविदारादारष्टभिः कषायैश्च मदनफलवदष्टौ वर्तयः स्मृताः। तद्यथा। इक्ष्वाकुवीजवर्णानि कोविदारादीनामष्टानामन्यतमकषायेण कर्षमात्रा वर्तयः कार्यो मदनफलकोविदारादीनां कषायमुपमृद्य वर्तीकृताः पेया इत्यष्टौ वर्त्तय इति एकोनचत्वारिंशत् ॥ १३॥ गङ्गाधरः-विल्वमूलेत्यादि। तुम्बीवीजानामञ्जलिं कुड़वं चूर्णीकृतं तद्भागापेक्षया घृतस्य त्रयो भागाः कुड़वत्रयं मिलितत्रिकटुकस्य च त्रयो भागा चक्रपाणिः-पञ्चाशदिस्यादिना षड्वर्द्धमानकयोगानाह । पञ्चाशदारभ्य दशकेन पृदानीश्वाकुवीजानि शतं पूर्ण्यम्, तेन षड् योगा भवन्ति। तेन यथासंख्यमदनफलादीनां षण्णां कषाये सुताः सन्तो विमृदिताः पातव्याः। अन्ये तु दशवीजादारभ्य पञ्चाशत्वीजपर्यन्तं दोषाचपेक्षया पातम्यम्, सत्र मदनादिकषायभेदादेव योगभेद इत्याहुः ॥ २ ॥ चक्रपाणिः-यष्टयाहत्यादिना नवकषाययोगानाह । तर यष्ट्याह्नमेकम् । कोविदारादयो For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy