________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः] कल्पस्थानम् ।
३५३६ लोमने ® क्षीरसन्तानं दध्युत्तरमलोमने। शृते पयसि दध्यम्लं जातं हरितपाण्डरे +॥ जीर्णानाञ्च सुशुष्काणां न्यस्तानां भाजने शुचौ। चूर्णस्य पयसा शुक्तिं वातपित्तादितः पिबेत् ॥३॥ आसुत्य च सुरामण्डे मृदित्वा प्रसृतं पिबेत् । कफजेडरोचके कासे पाण्डुरोगे सयक्षमणि ॥ द्वे वापोथ्याथवा त्रीणि गुडूच्या मधुकस्य वा।
कोविदारादिकानां वा निम्बस्य कुटजस्य वा॥ यथोक्तगुणयुक्तानां जीमूतानां फले यथाविधि भृतं परः पेयं वभनार्थ मिति प्रकरणात्, इति द्वितोयो योगः। लोमन इति दोषाणामनुलोमभावे क्षीरसन्तानं जीमूतफलशृतस्य क्षीरस्य सन्तानं घनीकृतं क्षीरसेति लोके पेयम्, इति तृतीयः। अलोमने दोषाणां प्रतिलोमभावे दध्युत्तरं क्षोरसन्तानं पेयम्, पीला तूत्तरं दधि पेयम्, इति चतुर्थः । जोमूतानां फलैः शृत पयसि जातमम्लं दधि हरितपाण्डरे देहे सति पेयं वमनार्थमिति पञ्चमः। जीर्णानां पकानां मुशुष्काणां जीमूतफलानां शुचौ भाजने न्यस्तानां चूर्णस्य शुक्तिं पलार्द्ध पयसा युक्तां वातपित्तादितः पिबेत्, इति षष्ठः । इत्येते योगाः षट् क्षोरे व्याख्याताः ॥३
गङ्गाधरः-आसुत्येत्यादि। मदिरामण्डे जीमूतस्य फलान्यामुत्यासवं कृला मृदिखा प्रसृतमासवं पिबेत् कफ नारोचकादिषु। इत्येको मदिरामण्ड योगः। अथापरे द्वादश योगाः । जीमूतस्य द्वे फले अथवा त्रीणि फलान्यापोथ्य योगः, निवृत्त इत्युत्पन्नमात्रे फले, तत्र क्षीरं साधयित्वा तेन क्षीरेण पेया साधनीया। रोमने इत्यादि तृतीयः, रोमश इति उपगतरोम्नि फले, अत्रापि रोमशफलसाधितक्षीरात् सन्तानिका शेया। दध्युत्तरमित्यादिकश्चतुर्थो योगः, अत्राप्युपगतरोमावस्थफलसाधितक्षीरसम्मूतदधिसरं ज्ञेयम् । चैते पयसीत्यादि पञ्चमः । दध्यम्लमित्यम्लावस्थं दधि जातम् । हरितपाण्डुक इति हरितपाण्डवस्थाप्राप्ते जीमूतकफले। जोर्णानामित्यादिकः षष्ठः क्षीरयोगः । एते योगाः क्षीरसम्बन्धेन विधीयमानत्वादक्षीराकारा अपि क्षीरप्रयोगत्वेनैव संग्रहे 'षट् क्षोरे' इत्यनेन संग्रहीतव्याः ॥३॥
चक्रपाणि:-आसुत्येत्यादि मदिरायोग एक उच्यते। आसुत्येति निशापर्युषितं कृवा, योगे पक्कजीमूतकफलमेवाधिकृतम्, तथा उत्तरयोगेष्वपि पवमेव फलमधिकृतं झेयम्, “फलं • रोमशे इति चक्रतः पाठः।
+ हरितपाण्डुके इति पाठान्तरम् ।
For Private and Personal Use Only