SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिकित्सितस्थानस्य सूचीपत्रम्। m - - १ स . .. त्रयोदशोऽध्यायः। विषयाः पृष्ठे पक्ती कफोदरचिकित्सा २८३२ ३ विषया: पृष्ठे पक्की सन्निपातोदर कित्सा २८३२ . उदरचिकित्सिताध्यायः २०१३ २ प्लीहोदरस्य दोषभेदेन लक्षणानि २८३३ उदराणां सम्प्राप्तिः २८१४ लोहोदरस्य क्रियाक्रमः २८३३ उदररोगाणां निदानम् २८१५ प्लीहोदरशमना योगाः २८३४ तेषां पूर्वलक्षणम् २८१६ रोहीतकघृतम् २८३४ सङ्कपतः सम्प्राप्तिः २८१६ ९ यकृदरस्य मिकित्सासूत्रम् २८३५ उदराणां सामान्यलक्षणम् २८१७ बद्रोदरचिकि सा २०३६ उदररोगस्य सङ्ख्या २८१७ क्षतोदरचिकित्सा २०३६ वातोदरस्य निदानपूर्विका उदकोदरचिकित्सा २८३७ सम्प्राप्तिः २८१७ ५ अनार्थ प्रशस्तशाल्यादीनां निर्देशः २८३७ ९ तस्य रूपाणि २८१८ उदरिणां वयानि २८३८ ३ पित्तोदरस्य निदानपूर्विका तक्रपानविधिः २८३८ ___ सम्प्राप्तिः २८१८ अवस्थाभेदे विशिष्टदुग्धपानविधिः २८३९ ९ तस्य रूपाणि २८९९ प्रलेपाः २८३९ ११ कफोदरस्य निदानपूर्विका सेकपानादौ अष्टविधमूखाणां सम्प्राप्तिः २८१९ निशः २८४० ४ तस्य रूपाण २८२० पञ्चकोलघृतम् २८४० सन्निपातोदरस्य सहेतुः सम्प्राप्तिः २८२० २८४१ तस्य रूपाणि २८२१ चिनकघृतम् २८४१ प्लीहोदरस्य निदानपूर्विका पटोला चूर्णम् २०४२ सम्प्राप्तिः २८२१ नारायण चूर्णम् २८४३ तस्य रूपाणि २८२२ हवुपाद्य चूर्णम् २८४४१४ बद्धोदरस्य निदानसहित नीलिन्याद्यचूर्णम् २८४५ सम्प्राप्तिः २८२३ सिद्धानि सर्पोषि तस्थ रूपाणि २८२३ आजक्षारः २८५० उदराणां साध्यासाध्यविभागः २८२५ उदरे विषशस्त्रकर्म २८१२ जातोदकस्योदरस्य लक्षणम् २८२६ ६ उदरहरप्रयोगानामनु उदराणामुत्तरोत्तरं कृच्छसाध्यत्व. दुग्धपानविधिः २८५६ ७ निर्देशः २८२७ अध्यायोपसंहारः २८५७ तेषामसाध्यलक्षणानि २८२७ चतुर्दशोऽध्यायः। अनुदकोदरस्य लक्षणम् २८२८ वामोदरचिकित्सा २८२९ | अश्चिकित्सिताध्यायः २०५८ २ अदरे नित्यविरेचनस्यावश्यकता २८२९ ९ | अर्शसां द्वैविध्यम् २८५९ पित्तोदरचिकित्सा २८३१ सहजार्शसा हेतुः नागरघृतम् CGG For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy