SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ अध्यायः चिकित्सितस्थानम् । २३५३ तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् । वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च ॥१०॥ उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्द्धनान् । वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम् ॥११॥ शरभूले तुमूलानि काण्डे सेक्षुबालिकम् । शतावरी पयस्याञ्च विदारी कण्टकारिकाम् ॥ जीवन्ती जीवकं मेदां वीराश्चर्षभकं बलाम् । ऋद्धि गोक्षुरकं रानामात्मगुप्तां पुनर्नवाम् ॥ पृथक् त्रिपलिकान् कृत्वा माषाणामादकं नवम्। . विपाययेज्जलद्रोणे चतुर्भागश्च शेषयेत् ॥ तत्र पेष्याणि मधुकं द्राक्षा फल्गनि पिप्पली। आत्मगुप्ता मधूकानि खजूराणि शतावरी ॥ तस्मात् पुमान् अपत्यमन्विछन्नपत्यसंश्रितान् गुणांश्वान्विच्छन् काममुखानि चान्विच्छन् वाजीकरणनित्यः स्यात् ॥१०॥ गङ्गाधरः - ननु किं स्त्रीमात्रमेव वाजीकरणमुतान्यदस्तीत्यत आह-उपभोगेत्यादि। सिद्धान् सिद्धफलान् ॥११॥ गङ्गाधरः-तान् कानित्यत आह-शरमूलेत्यादि। शरमूलमू, इक्षुमूलं, काण्डेक्षुर्लटा इति लोके तस्य मूलम्, इक्षुबालिका कसाड़ इति लोके तस्य मूलं, पयस्या क्षीरकाकोली, वीरा शालपर्णी। एषामेकोनविंशतेद्रव्याणां प्रत्येक त्रिपलिकान् भागान् कृखा माषाणामादकमष्टशरावं, नवं नतनं, मानस्य नवला. सम्भवेऽपि माषाणां नवखमिति शेयम्। सविशेषणे हि विधिनिषेधौ विशेषणमुप. संक्रामतः सति विशेष्ये बाधे; यथा शिखी विनष्टः पुरुषो न नष्ट इति । सर्व जलद्रोणे जलस्य चतुःषष्टिशरावे ऐकथ्यं विपाचयेत् चतुर्भागं क्तुर्थभाग पोड़ शशरावं शेषयेत्। तच्च सर्व वस्त्रेण परिस्राव्य तत्र काणे मधुकादीनि चक्रपाणिः- कामसुखानि चेत्यनेन पलोत्पादातिरिक्तं नातिश्लाघ्यं फलं दर्शयति ; कामुलानि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy