SearchBrowseAboutContactDonate
Page Preview
Page 1229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वातरफरिकित्सितम ३४५८ चरक-संहिता। वातरक्तस्य निर्दिष्टा समासव्यासतस्तथा। महर्षिणाग्निवेशाय तथैवावस्थिकी क्रिया ॥५२॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने वातरक्तचिकित्सितं नाम एकोनत्रिंशोऽध्यायः ॥ २६ ॥ गङ्गाधरः-अध्यायार्थ मुपसंहर्तुमाह-तत्र श्लोका इति। हेतुस्थानानी त्यादि। इति ॥ ५२॥ अग्निवेशकृते तन्त्रे चरकातिसंस्कृत। अप्राप्ते तु दृढ़बल प्रतिसंस्कृत एव च । षष्ठे चिकिसितस्थान एकोनत्रिंश एव च । वातरक्तचिकित्सिते बध्याये पुनरेव तु । वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। चिकित्सितस्थानजल्पे षष्ठस्कन्धे चिकित्सिते। वातशोणितजल्पाख्या . शाखैकोनत्रिंशी मता ॥ २९॥ चक्रपाणिः-हेतुस्थानानीत्यादि । दोषाधिक्यमुपद्रवाः साध्यं याप्यमसाध्यन्चेति अननुक्रमेण संग्रहं करोति उपद्वाणां स्तोकास्तोकभावित्वेन साध्यत्वासाध्यत्वयाप्यवख्यापनारम् ॥ ५२ ॥ इति महामहोपाध्याय-चरक चतुरानन-श्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिका घरकतात्पर्यटीकायां चिकितसितस्थानव्याख्यायां वातरक्तचिकित्सितं नाम जनत्रिंशोऽध्यायः ॥ २९ ॥ - For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy