SearchBrowseAboutContactDonate
Page Preview
Page 1145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३७४ चरक-संहिता। [जरुस्तम्भचिकित्सितम् स्निग्धोष्णगुरुशीतानि जीर्णाजीणे * समश्नतः। द्रवशुष्कदधिक्षीर-प्राम्यानूपौदकामिषैः॥ पिष्टान्यपक्कमद्याति-दिवाखप्नप्रजागरैः । लानाध्यशनायास-भयवेगविधारणैः॥ स्नेहाच्चामं चितं कोष्ठे वातादीन् मेदसा सह। रुद्धा सुगौरवादूरू यात्यधोगैः सिरादिभिः॥ पूरयेत् सथिजकोरु दोषो मेदोबलोत्कटः। अविधेयपरिस्पन्दं जनयत्यल्पविक्रमम् ॥३॥ महासरसि गम्भीरे पूणेऽम्बु स्तिमितं यथा। तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः॥ उरुस्तम्भ इत्युक्तस्तस्योरुस्तम्भस्य कारणं सलिङ्गभेषजं भूयः पृष्टोऽग्निवेशेन गुरुरात्रेयोऽब्रवीत् ॥२॥ __गङ्गाधरः-तत्र कारणमाह-स्निग्धेत्यादि । स्निग्धाशनादिवेगविधारणान्त. हेतुभिः स्नेहाच चितमाममपक्वं कोष्ठे मेदसा सह वातादीन् रुद्धाधोगः सिरादिभिः सुगौरवादूरू याति। ततो मेदोबलोत्कठो दोषः सथिजबोरु पूस्येत् । तज्जङ्घादिकमविधेयपरिस्पन्दं विधातुमशक्यः परिस्पन्दो यस्य तदल्पविक्रमञ्च जनयति ॥३॥ गङ्गाधरः-यथा पूर्ण जलमहासरसि गम्भीरे स्तिमितं सदम्बु तिष्ठति। साधने पकर्माणि न समर्थानि, तन्निरासार्थमाह- साध्यस्य सतः इति सम्बन्धः । भूयो ऊस्तम्भस्य साचादीनि पृष्टो गुरुः ॥ १ ॥ २॥ चक्रपाणिः-जीर्णाजीर्णः प्रमृतजीर्णः स्तोकशेषाजीर्ण इति। आम चितमिति रसशेषरूपम् । कोष्ठे वातादीन् मेदसा सहेति मेदासहितमामं वातादीनां रोधकं ज्ञेयम् । आमञ्च तिदोषसहितमेव शिरादिभिः उरू याति। दोषो मेदोबलोत्कट इति दोषः आमसंरुदवातादिः। यदा दोषो महोत्कट इति पाठः, बदामस्य विशेषणम् । तद्विग्रहेणैव यद्यपि जोर्वोर्ग्रहणं प्राप्तं समापि समोरभिधानं विशेषेण तापूरणोपदर्शनार्थम्। अविधेयपरिस्पन्दमिति अस्वाधीनेन्द्रियम् । सम्पविक्रमाम् इति वातेनाल्पक्रियम् अक्रियं वा करोतीत्यर्थः ॥३॥ चक्रपाणिः-महासरसीत्यादि दृष्टान्तेन उरुस्तम्भारम्भकप्रधानस्य कफस्य प्रबलतामाह । * जाणोजी रिति कचित् पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy