SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३७२ चरक संहिता | भवति चात्र । त्रिमर्म्मजानां रोगाणां निदानाकृतिभेषजम् । विस्तरेण पृथग् दिष्टं त्रिमम्यचिकित्सितम् ॥ १३५ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने मम्मीयचिकित्सितं नाम षडृ विंशोऽध्यायः ॥ २६ ॥ Acharya Shri Kailassagarsuri Gyanmandir [त्रिममय चिकित्सितम् तैरेवाङ्गः सह जायते प्राणहरमप्यन्येषां सहजतया सर्पस्य सात्म्यं महात्मनेकी - भूतं तथा वातादयस्तस्मात् स्वास्थ्यावस्थाविषयमिदमुक्तं न तु कुपितावस्थ वातादिविषय इति ॥ १३४ ॥ गङ्गाधरः - अध्यायार्थमाह - भवति चात्र । त्रिमजानामित्यादि ॥ १३५ ॥ अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । चिकित्सते त्रमम्ये षड् विंशेऽध्याय एव च । वैद्यगङ्गाधर कृते जल्पकल्पतरौ पुनः । चिकित्सितस्थानजल्पे षष्ठस्कन्धे चिकित्सिते । त्रिममयजल्पो नाम शाखेयं षडूविंशिका ॥ २६ ॥ शालाक्याङ्गं समाप्तम् । व्यभिचारः चन्द्रिकाकृतः सुश्रुते प्रपञ्चितः स न भवति । विरुद्धस्याप्यनुपघाते दृष्टान्तमाहघोरं विषमहीनिव ॥ १३४ ॥ चक्रपाणिः - सिममजानामिति संग्रहो व्यक्तः ॥ १३५ ॥ For Private and Personal Use Only इति महामहोपाध्याय चरक चतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायामायुव्वददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां सिमम्मीयचिकित्सितं नाम पड़ विंशोऽध्यायः ॥ २६ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy