SearchBrowseAboutContactDonate
Page Preview
Page 1137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३६६ चरक-संहिता। [तिमीयचिकिस्सितम् सुमनःक्षारकैः शुष्कैर शैः सैन्धवेन च । एतन्नेत्राञ्जनं कार्य तिमिरनमनुत्तमम् ॥ पिप्पल्यः किंशुकरसो वसा सर्पस्य सैन्धवम् । घृतञ्च जीणं सर्वाति-रोगनी स्याद्रसक्रिया ॥ शस्ता सर्वाक्षिरोगेषु काचार्बुदमलेषु च । धात्रीरसाजनक्षौद्र-सर्पिर्भिस्तु रसक्रिया। पित्तरक्तातिरोगनो तैमिय॑पटलापहा ॥ १२५ ॥ खालित्ये पलिते बल्यां हरिलोम्नि च साधितुम् । तैलेनस्यैः शिरोवक्त-प्रदेहैश्चाप्युपाचरेत् ॥ १२६ ॥ सिद्धं विदारिगन्धाद्यर्जीवनीयैरथापि वा। नस्यं स्यादणुतैलं वा खालित्यपलितापहम् ॥ स्थापयेत्। ततो मासादूर्द्ध समुद्धृत्य सुशुष्कं चूर्णयेत् । तस्य रसाञ्जनचूर्णस्याङगेर्मालतीपुष्पस्य क्षारः सैन्धवेन चाद्धांशेन मिश्रितपेतन्नेत्राञ्जनं कार्यम्। पिप्पल्य इत्यादि। पलाशस्य मूलछेदोद्भवो रसः सपेस्य वसा स्नेहः जीर्ण पुराणं घृतं सर्चमेकीकृत्य घृष्टं रस क्रियानाम नेत्राञ्जनम् । धात्रीत्यादि। धाया आमलक्या रसस्तत्र रसाञ्जनक्षौद्रसपी षि दत्त्वा घृष्टं रस क्रियानाम नेत्राञ्जनम् । इति नेत्ररोगचिकित्सा ॥ १२५ ॥ गङ्गाधरः इति नेत्ररोगचिकित्सितमुक्त्वा खालित्यादिचिकित्सितमाह । खालित्ये पलिते बल्यां इलथचर्मणि हरिलोम्नि च साधितु खालि, त्यादिसाधनार्थ तैलादिभिस्तं तं पुरुषमुपाचरेत् ।। १२६ ॥ गङ्गाधरः-तत्रादौ तैलमाह-सिद्धमित्यादि। विदारिगन्धादिभिः शाल. पादिमिः पञ्चमूलः कल्कैश्चतुर्गुणजले सिद्धं तैलमथवा जीवनीयैर्दशभिः कल्कैश्चतुर्गुणजले सिद्धं तैलं तस्याशीतीयोक्तमणुतैलं वा खालित्यपलितापहं इति मिलानक्षते। ताप्यो धातुः तापीनदीभवः। चक्षुष्या वनकुलस्थिका । पौष्पमञ्चन पुष्पाजनम्। अभिनयक्षष इति भभिन्नपाकस्य ॥ १२१-२५॥ इति नेतरोगचिकित्सा। जयाशि:-खालिस्ये इत्यादिना खालित्यादिचिकित्सितमाह । हरिल्लोग्नीति कपिललोम्नि । - For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy