SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३५४ चरक-संहिता। [विमर्मीयचिकित्सितम् मनःशिला यवक्षारो हरितालं ससैन्धवम्।। दार्चीत्वक चेति तच्चूर्ण मानिकेण समायुतम् ॥ मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत् । मुखरोगेषु च श्रेष्ठं पीतकं नाम कीर्तितम् ॥ १०३ ॥ मृद्वीका कटुका व्योषं दार्चीत्वक त्रिफला घनम्। पाठा रसाञ्जनं मूर्ध्वा तेजोबा चेति चूर्णितम् ॥ क्षौद्रयुक्तं विधातव्यं गलरोगे भिषजितम्। .. योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः॥१०४॥ कटुकातिविषापाठा-दारुमुस्तकलिङ्गकाः। . गोमूत्रकथिताः पेयाः कण्ठरोगविनाशनाः॥ खरसः कथितो दाा घनीभूतो रसक्रिया। सक्षौद्रा मुखरोगास्ग-दोषनाडीव्रणापहा ॥ १०५ ॥ गङ्गाधरः-मनःशिलेत्यादि। मनःशिलादिदाझेखगन्तं चूर्णयिता माक्षिकेणालोड्य घृतमण्डेन भूर्च्छितं महितं कप्ठरोगेषु धारयेदिति। पीतकं चूर्णम् ॥ १०३॥ "गङ्गाधरः-मुद्रीकेत्यादि। मृद्वीकादिकं समांशं चूर्ण मित्रा सौद्रयुक्तं गलरोगे धार्यम्। योगास्तु य एते त्रयः काणक-पीतक-मृद्वीकादिचूर्णास्ते बातपित्तकफापहाः प्रोक्ताः ॥ १०४॥ ... गङ्गाधरः-कटुकेत्यादि । कटुकादयः षट् गोमूत्रे कथिताः पेया एक एष योगः। स्वरस इत्यादि। दााः स्वरसः कथित एव पुनः पक्त्वा घनीकृतो रस क्रिया नाम भवति । सा रसक्रिया सक्षोद्रा मुखरोगाद्यपहा ॥ १०५॥ रोगपीडाहरम् । पञ्चकोलेण्यादौ चूर्णसमुदायात् गुडो द्विगुणः । कधूिमावा इत्यष्टमाषकमानाः । केचित् रोध्रस्थाने लोहं पठति। तथोक्तं हि सुश्रुते-'पाठां रसाञ्जनं व्योषं तेजोहानिकलाविकम् । गृहधूमयवक्षारं शस्तं चूर्णन्तु कालकमिति। वातपित्तकफापहा इति प्रत्येकम् । कालकपीतकमृद्धीकादयत्रयो योगास्त्रिदोषहराः। रसक्रियेति धनीमूत रसस्य संज्ञा ॥ १०१-१०५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy