SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३१६ घरक-संहिता। [विमर्मीयचिकित्सितम् कुण्डलिकां तान्तु व्याधि विद्यात् सुदारुणम्। शकुन्मार्गस्य वस्तेश्च वायुरन्तर माश्रितः। अष्ठोलावधनं ग्रन्थ करोत्यचलमुन्नतम्। विण्मत्रानिलसङ्गश्च तत्रामानश्च जायते। घेदना जायते वस्तौ वाताष्ठीलेति तां विदुः। वेगं विधारयेद् यस्तु मूत्रस्याकुशलो नरः। निरुणद्धि. मुखं तस्य वस्तेवस्तिगतो. ऽनिलः। मूत्रसङ्गो भवेत् तेन वस्तिकुक्षिनिपीड़ितः। वातवस्तिः स विज्ञ यो व्याधिः कृच्छ प्रसाधनः। सन्धाय्य वेगं मूत्रस्य यो भूयः स्रष्टुमिच्छति । तस्य नाभ्येति यदि वा कथञ्चित् सम्प्रवर्तते। प्रवाहतो मन्दरुजमल्पमल्पं पुनःपुनः। मूत्रातीतन्तु तं विद्यान्मूत्रवेगविघातजम् । मूत्रस्य विहते वेगे तदुदायत्त हेतुना। अपानः कुपितो वायुरुदरं पूरयेद् भृशम् । नाभेरधस्तादाध्मानं जनयेत् तीनवेदनम् । तं मूत्रजठरं विद्यादधोवस्तिनिरोधजम् । वस्तौ वाप्यथवा नाले मणी वा यस्य देहिनः। मूत्रं प्रवृत्तं सजेात सरक्तं वा प्रवाहतः। स्रवेच्छनरल्पमल्पं सरुजं वाथ नीरुजम् । विगुणानिलजो व्याधिर्म त्रसङ्गः स संशितः। रुक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ। सदाहवेदनं कृच्छकुर्यातां मूत्रसंक्षयम्। अभ्यन्तरे वस्तिमुखे वृत्तोऽल्पः स्थिर एव च। वेदनावाननिष्पन्दो मूत्रमार्ग निरोधनः। जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः। स मूत्रग्रन्थिरित्येवमुच्यो वेदनादिभिः। प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति। तस्य मूत्रयुतं रेतः सहसा सम्प्रवर्तते। पुरस्ताद वापि मूत्रस्य पश्चाद वापि कदाचन । भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते । व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलामृतम्। वस्तिमेदगुदञ्चैव प्रदहन् स्रावयेदधः। मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा। कृच्छात् प्रवर्त्तते जन्तोरुष्णवातं वदन्ति तम् । विशदं पीतक मत्र सदाहं बहलं तथा। शुष्कं भवति यच्चापि रोचनाचूण. सन्निभम्। मत्रोकसादनं विद्याद्रोगं पित्तकृतं बुधः। शुक्रं भवति यच्चापि शङ्खचर्णप्रपाण्डरम् । पिच्छिलं संहतं श्वेतं तथा कुछ प्रवत्तेते । मत्रोकसादं तं विद्यादामयं चापरं कफात्। कषायकल्कसी पि भक्ष्यान् लेहान् पयांसि च। क्षारमध्वासवस्वेदान् वस्तींश्चोत्तरसंशितान् । विदध्यात् मतिमांस्तत्र विधिश्वाश्मरिनाशनम्। मत्रोदावतेयोगांश्च कास्न्येनात्र प्रयोजयेत। इत्यादि। इति त्रिमीये वस्तिगता रोगाः सनिदानचिकित्सिता व्याख्याताः॥४५॥ श्वदंष्ट्रास्थाने स्थिरादीनि प्रत्येक कल्पनीयानि। स्वादुफलोस्थितेनेति मधुराक्षोटादिफलनिष्पगेन । व्यायामेत्यादिना मूत्रकृच्छे पथ्यान्याह ॥ ४२-१५॥ वस्तिरोगचिकित्सितं समाप्तम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy