________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाका
२५श भध्यायः] चिकित्सितस्थानम्।
३२८१ न्यग्रोधोडम्बराश्वत्थ-पनवेतसवल्कलैः। ससर्पिष्क प्रदेहः स्याच्छोनिङपणः परः॥ विजया मधुकं वीरा विसग्रन्थिः शतावरी। नोलोत्पलं नागपुष्पं प्रदेहः स्यात् सचन्दनः ॥ सक्तवो मधुकं सर्पिः प्रदेहः स्यात् सशर्करः। अविदाहीनि चान्नानि शोथभेषजमुत्तमम् ॥ २१ ॥ स चेदेवमुपक्रान्तः शोथो न प्रशमं व्रजेत् ।
तरयोपनाहैः पक्कस्य पाटनं हितमुच्यते ॥ न तत्र मोहमुपेशादिति। भवन्ति चात्र। आमं विपच्यमानश्च सम्यक पकश्च यो भिषक्। जानीयात् स भवेद् वैद्यः शेषास्तस्करवृत्तयः॥ वाताहते नास्ति रुजा न पाकः पिचाहते नास्ति कफाच पूयः। तस्मात् समस्ताः परिपाककाले पचन्ति शोफांस्त्रय एव दोषाः॥ कालान्तरेणाभ्युदितन्तु पित्तं कृखा वशे वातकफो प्रसह्य। पचत्यतः शोणितमेष पाको मतोऽपरेषां विदुषां द्वितीयः॥ तत्रापच्छेदै मांससिरास्नायवस्थिसन्धिव्यापादनमतिमात्रं शोणितातिप्रतिवेदनाप्रादुर्भावोऽवदरणमनेकोपद्रवदर्शनं क्षतविद्रधिर्वा भवति। स यदा भयमोहाभ्यां पक्कमपकमिति मन्यमानश्चिरमुपेक्षते व्याधि वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदीयोत्सङ्गं महान्तमवकाशं कला नाड़ी जनयित्वा कुच्छसाध्यो भवत्यसाध्यो वेति। भवन्ति चात्र। यश्छिनत्त्याममशानाद यश्च पकमुपेक्षते। श्वपचाविव मन्तव्यो तावनिश्चितकारिणौ ॥” इति। अत्र वातशोथनिपिणार्थमाहपूर्वमित्यादि। मारुतोत्तरं व्रणशोथं रक्तावसेचनलङ्घनाभ्यामृते कषायसर्पिर्भिर्वा पूर्व जयेत् ॥२०॥ .. गङ्गाधरः-न्यग्रोधेत्यादि। न्यग्रोधादीनां वल्कलं जलेन पिष्ट्वा घृतं मिश्रयिता प्रदेहः कार्यः सर्वशोफे। विजयेत्यादि। विजया शक्राशनपत्रम् । एषां प्रदेहोऽपि सव्वंशोथनिळपणः। सक्तव इत्यादि। यवादीनां सक्तवः। अविदाहीनि चानपानानि आमशोथनिळपणे भेषजमिति ॥२१॥ .. गङ्गाधरः-स चेदित्यादि। स आमव्रणशोथः। तस्योपनाहैः पार्क
For Private and Personal Use Only