________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः !
चिकित्सितस्थानम् ।
अतिपीतेन मदन विहतेनौजसा च तत् । हृदयं विवृतिं याति तत्रस्था ये च धातवः ॥ ६ ॥ जयविहते पूर्वी हृदि च प्रतिबाधिते । मध्यमो विहतेऽल्पे तु विहृतै तूत्तरो मदः ॥ नैव विघातं कुरुते मद्य पैष्टिकमोजसः । विका शिरून विशदा गुणास्तत्राति नोल्बणाः ॥ १० ॥
३२३६
रसादीनां ये मार्गा ये धमन्यस्तेषां सखादीनाञ्च तथौजसः सर्व्वधातूनां प्रधानस्य स्थानं हृदयं यस्मादुच्यते, तस्मात् तेषां स्थानस्य संक्षोभान्मदं मद्य कुरुते । अतिपीतेनेत्यादि । अतिपीतमद्ये न खल्वोजोविघातेन हृदयविवृतिर्भवति । तत्र हृदये स्थिता ये च रसवातादिधातवः सत्त्वबुद्धीन्द्रियात्मानश्च विष्टतिं यान्ति ॥ ९ ॥
गङ्गाधरः- तत्र प्रथमादिमदमकारमाह - ओजसीत्यादि । अनतिपीतेन मन खल्वोजसि अहिते हृदयं प्रतिबुद्धं वर्त्तते, तस्मिन् प्रतिबोधिते सति पूर्व्वः प्रथमो मदो भवति । ओजसि अल्पे विहते हृदि च मध्यमनतिबोधित मध्यमो मदः स्यात् । विहते ओजसि हृदि च उत्तरो मदः स्यात् । मद्यविशेषे विघातविशेषमाह - नैवमित्यादि । पैष्टिकं मद्यमोजस एवं विघातं न कुरुते । कस्मात् ? तत्र पष्टिके मद्ये विकाशित्वादयो गुणा न सन्त्यत्युल्बणास्तस्मान्नैवं विघातं कुरुते ॥ ११ ॥
या दश धमन्य उक्तास्ता एव वातादिवहाः । यदुक्तम् - वातपित्तश्लेष्मणां सर्व्वशरीरगाणां स्त्रोतांस्ययनभूतानि । धात्वादीनान्तु सव्र्व्वशरीरगाणामपि विशेषेण हृदयं स्थानमुक्तम् । 'पङ्गमङ्गविज्ञानमिन्द्रियाणान्तु पञ्चगम्' । धातव इति सच्चबुद्धीन्द्रियादयः । सत्त्वं विहवं भोजसो गुणैः गुणानसत्त्वं नयतीत्युत्सर्ग' नयति ॥ ९ ॥
चक्रपाणिः प्रथमं मदमाह-ओजस्यविहते इति
For Private and Personal Use Only
हृदयाश्रितादौ प्रतिबोधिते । हृदयशब्देन हि तत्स्थोपचाराद हृदयाश्रिता बुद्धादयोऽभिधीयन्ते । यथा मञ्चाः क्रोशन्तीति न्यायेन बुद्धादिबोधनम् । प्रथम मदकार्य्यप्रभावात् मध्यमोत्तममदोपपत्तिसमग्रीमाह - विहत इति भोजसः अल्पे विघाते मध्यमो मदो भवति । विहृत इति विशेषेण हते अत्यर्थं हते । उत्तम इति तृतीयः ॥ १० ॥
1