SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः शारीरस्थानम् । २१४१ + रोगे त्वरोगवृत्तम् आतिष्ठेद् देशकालात्मगुणविपर्ययेण वर्तमानः। क्रमेणाला यानि परिवत्योपयुञ्जानः सळण्यहितानि वर्जयन् तथा बलवर्णशरीरायुषां सम्पदमाप्नोतीति ॥ ५७ मांससुराः पूर्वस्यां दिशि बलिं दद्यात् । शान्त्युदकेन स्नापन, शिवनिर्माल्यगुग्गुलुगोशृङ्गसर्प निर्मोकघृतैर्धू पयेत्। ॐ नमो रावणाय मुश्च मुश्च स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । ११ । द्वादशे दिवसे वर्षे वा गृह्णाति कामुका नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । विहस्य वादयति करेण तज्जयति गृहाति कामयति निश्वसिति मुहुर्मुहुः। आहारं न करोति कृशताऽस्य च भवति। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । क्षीरेण पुत्तलिकां कृखा गन्धं ताम्बूलं शुक्लपुष्पं शुक्लसप्तध्वजाः सप्त प्रदीपाः सप्त शष्कुलिकाः करम्भकेण बलिं दद्यात् । शान्त्युदकेन स्नापयेत् । शिवनिर्माल्यगुगगुलुसर्पनिम्मोकसर्षपघृतेधूपयेत् । ॐ नमो रावणाय मुश्च मुञ्च हन हन स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । १२ । इति रावणकृतकुमारतन्त्रम् । नन्वेवंविधिना खारोग्ये सति किं विधेयमित्यत आह-रोगे खित्यादि। अरोगत्तं स्वस्थवृत्तम् उक्तं यावत् तावदातिष्ठेत्। ननु यस्यानायुष्याणि सात्म्यानि तस्य स्वास्थ्यवृत्तास्थानं कथं स्यादित्यत आह-देशेत्यादि । देशस्य गुणतः कालस्य गुणतः आत्मनश्च गुणतो विपर्ययशालिवाहाराचारादिषु वत्तेमानः शिशुः। नन्वेवं वर्तमानः शिशुः किं कुर्यादित्यत आहक्रमेणेत्यादि। क्रमेण परिवर्त्य देशगुणविपरीतान् कालगुणविपरीतान् आत्मगुणविपरीतांश्च आहारविहारादीन् क्रमेण त्यक्त्वा सात्म्यानि देशकालात्मगुणसमानि उपयुञ्जानः सन् अहितानि वर्जयंश्च सन् तथा उक्तप्रकारवलवर्णशरीरायुषां सम्पदम् आमोति ॥ ५७ ॥ करोतीति शङ्करम् । देशकालेत्यादौ 'आत्म'शब्देन शरीरमुच्यते, तेन देशस्य तथा कालस्य शरीरस्य च यो गुणः शीतादिः। शुद्धिपरिहाराचारादिसेवायां वर्तमानः स्वस्थवृत्तं कुर्यात् । अन्यत्रापि स्वस्थवृत्ते प्रोक्तम्,- देशकालादिगुणविपरीताहारविहाराः सात्म्या भवन्तीति । क्रमेण नवेगान्धारणीयोक्तेन "उचितादहिताद श्रीमान् क्रमशो दिरमेन्नरः” इत्यादिस्वस्थवृत्तोक्तेन + भरीगेप्यरोगवृत्तमिति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy