________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३२
चरक-संहिता। ... जातिसूत्रीयं शारीरम कुशलास्तांश्च भिषक् सम्यग् विभावयेत् । अङ्गप्रत्यङ्गदेशेषु रुजा यत्रास्य जायते॥ मुहुम्मुहुः स्पृशति तं स्मृश्यमानश्च रोदिति। निमीलितालो मूर्द्धस्थे शिरो रोगे न धारयेत् ॥ वस्तिस्थे मूत्रसङ्गात्तौ रुजा तृष्यति मूछेति। विमूत्रसङ्गवैवर्णन-च्छताध्मानान्त्रकूजनैः॥ कोष्ठे दोपान विजानीयात् सर्वत्रस्थांश्च रोदनैः॥ तेषु च यथाभिहितं मृद्वच्छेदनीयमौषधं मात्रया क्षीरपस्य क्षीरस पिषा धायाश्च विदध्यात्। क्षीराबादस्यात्मनि धायाश्च; अन्नादस्य कषायादीनात्मन्येव न धात्रयाः। तत्र मासादृद्ध क्षीरपायाङ्क लिपबद्वयग्रहणसम्मितामौषधमात्रां विदध्यात्. कोलास्थिसम्मितां कल्कमात्रां क्षीरानादाय, कोलसम्मितामन्नादायेति। येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदकराः। तेषु तत्कल्कसंलिप्तौ पाययेत शिशु स्तनौ । एक द्वे त्रीणि चाहानि वातपित्तकफवरे ॥ स्तन्यपाय हितं सपिरितराभ्यां यथार्थतः। न च तृष्णाभयादत्र पाययेत शिशु स्तनौ । विरेकर स्तिवमनानाते कुर्याच नात्ययात् ॥ मस्तुलुङ्गक्षयाद यस्य वायुस्ताल्वस्थि नामयेत् । तस्य तुड़ दैन्ययुक्तस्य सपिमधुरकैः शृतम् ॥ पानाभ्यञ्जनयोर्योज्यं शीताम्बूदवे ननं तथा। वातेनाध्मापितां नाभिं सरुजां तुण्डिसंशिताम् ॥ मारुतघ्नः प्रशमयेत् स्नेहस्वेदोपनाहनः । गुदपाके तु बालानां पित्तनीं कारयेत् क्रियाम्। रसाञ्जनं विशेषेण पानालेपनयोहितम्॥क्षीराहाराय सपिः पाययेत् सिद्धार्थकवचामांसीपयस्यापामार्गशतावरीसारिवाब्राह्मीपिप्पलीहरिद्राकुष्ठसैन्धवसिद्धम्, क्षीरानादाय मधुकवचापिप्पलोचित्रकत्रिफलासिद्धम्, अन्नादाय द्विपञ्चमूलीक्षीर तगरभद्रदारुमरिचमधुविद्राक्षाद्विब्राह्मीसिद्धम्। तेनारोग्यबलमेधाषि शिशोर्भवन्ति।
अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसंशोभवति नखदशनैर्धात्रीमात्मानश्च परिणुदति दन्तान् खादति कूजति जम्भते भ्र चौ विक्षिपत्यूद्ध निरीक्षते फेनमुवमति सन्दष्टौष्ठः क्रूरो भिन्नामवर्चा दीनार्तस्वरो निशि जागत्ति दुबैलो म्लानाङ्गो मत्स्यच्छुछन्दरिमत्कुणगन्धो यथा पुरा धात्रयाः स्तन्यमभिलपति तथा नाभिलपतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तम् विस्तरेणोत्तरे वक्ष्यामः॥ तदुत्तरे यथा-बालग्रहाणां विज्ञानं साधनश्चाप्यनन्तरम् । उत्पत्तिं कारणञ्चैव सुश्रुतैकमनाः शृणु। स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च । शकुनी रेवती चैव पूतना चान्धपूतना। पूतना शीतनामा च तथैव मुखमण्डिका। नवमो नैगमेयश्च यः पितृग्रहसंशितः। धात्रीमात्रोः प्राक् प्रदिष्टापचाराच्छौचभ्रष्टान्
For Private and Personal Use Only