SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६६ चरक-संहिता। ज्वरनिदानम् व्याजहार ज्वरस्याग्रे निदाने विगतज्वरः । भगवानग्निवेशाय प्रणताय पुनर्वसुः ॥ २४ ॥ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते निदानस्थाने ज्वरनिदानं नाम प्रथमोऽध्यायः ॥ १॥ रूपञ्च रूपश्च । संग्रहेण सामान्यतः संक्षेपेण भेषजश्चाष्टविधस्यैव ज्वरस्योपशयम् । अग्रे निदानेऽस्मिन् ज्वरनिदानाध्याये। विगतज्वरः पुनव्वेसुरिति ॥२४॥ अध्यायं समापयति-अग्नीत्यादि॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानीयप्रथमाध्यायज्वरनिदान जल्पाख्या प्रथमशाखा ॥१॥ प्रकृष्टम्, आसन्नं वातादि, तथा प्रकृष्टं रुद्रकोपः, आसन्नन्तु रक्षादि । यद्यपि रूपात् पश्चात् पूर्वरूपमित्युक्तम्, तथापि च्छन्दोऽनुरोधात् पूर्वरूपम कृतम् ; किंवा वातादिजविशिष्टज्वरलक्षणानामव्यक्तानां विशिष्टज्वरपूर्वरूपता सूचयता पूर्वरूपं पूर्व कृतम् ; वातादिज्वरलक्षणानि ह्यव्यक्तानि पूर्वरूपमेव भवन्ति ॥ २४ ॥ इति चरक चतुरानन-श्रीमचक्रपाणिदत्तविरबतायाम् आयुर्वेददीपिकायां निदानस्थानस्य व्याख्यायां ज्वरनिदानं नाम प्रथमोऽध्यायः ॥ १ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy