SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः शारीरस्थानम् । २०४५ सर्वसन्धिषु चाप्यथ। वृत्तास्तु कण्डराः सा विशे याः कुशलैरिह । आमपकाशयान्तेषु वस्तौ च शुषिराः खलु। पाचौरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ। नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभियुता। भारतमा तरेदप्सु नृयुक्ता तु समाहिता। एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः। स्नायुभिर्बहुभिवेद्धास्तेन भारवहा नराः। न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः। व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम्। यः स्नायूः प्रविजानाति वाह्याश्चाभ्यन्तरास्तथा। स गूढं शल्यमुद्धषु देहाच्छनोति देहिनाम् ॥ इति । तथा। मेदसः स्नेहमादाय सिरा स्नायुखमाप्नुयात् । सिराणाञ्च मृदुः पाकः स्नायूनाश्च ततः खरः इति । इति नव स्नायुशतानि व्याख्यातानि भवन्ति । अथ सप्त सिराशतानीति। तदुक्तं सुश्रुते--सप्त सिराशतानि भवन्ति । याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुश्चनप्रसारणादिभिविशेषैः। द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिमू लम् । ततश्च प्रसरन्त्यूद्ध मधस्तिर्यक् च । भवतश्चात्र । यावत्यस्तु सिराः कार्य सम्भवन्ति शरीरिणाम्। नाभ्यां सा निबद्धारताः प्रतन्वन्ति समन्ततः। नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिव्युपाश्रिताः। सिराभिराटतो नाभिश्चक्रनाभिरिवारकैः॥ तासां मूलसिराश्चवारिंशत् तासां वातवाहिन्यो दश । पित्तवाहिन्यो दश । कफवाहिन्यो दश । दश रक्तवाहिन्यः। तासान्तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिः शतञ्च भवति । तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च तावत्यः कफस्थाने, रक्तवाहिन्यस्तु यकृतप्लीहयोः । एवमेतानि सप्त सिराशतानि । तत्र वातवाहिन्यः सिरा एकस्मिन् सकथ्नि पञ्चविंशतिः। एतेनेतरसथिवाहू च व्याख्यातो। विशेषतस्तु कोष्ठे चतुस्त्रिंशत्-तासां गुदमेदाश्रिताः श्रोण्यामष्टो, द्वे वे पार्श्वयोः, षट् पृष्ठ, तावत्य एव चोदरे, दश वक्षसि, एकचत्वारिंशजत्रुण ऊर्द्ध म् ;-तासां चतुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायाम्, षट् नासिकायाम्, अष्टो नत्रयोः। एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम् । एष एव विभागः शेषाणामपि। विशेषतस्तु पित्तवाहिन्यो नत्रयोदश, कर्णयो । एवं रक्तवहाः कफवहाच । एवमेतानि सप्त सिराशतानि सविभागानि व्याख्याताति। भवन्ति चात्र । क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् । करोत्यन्यान् गुणांश्चापि खाः सिराः पवनश्चरन्। यदा तु कुपितो वायुः खाः सिराः प्रतिपद्यते। तदास्य विविधा रोगा जायन्ते वातसम्भवाः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy