SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम्। १८६३ विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेगभः सम्भवति। इति पञ्चम्यामाहुतावापः पुरुषवक्षसः सम्भवन्तीति। स उल्वाटतो गर्भो दश वा मासानन्तः शयिता यावद्वाथ जायते। स जातो यावदायुषं जीवति । इति। ऊर्द्ध वपिणो मनुष्या यशेन तेन तृप्यन्ति देवाः अयो वर्षन्ति। तद् यथा। असौ वावेत्यादि। देवाः श्रद्धां जुबतीति लोके ये देवास्ते मनुष्याणां श्रद्धाम्, अन्नं सम्भवतीत्यन्ते बोध्याः। पुरुषो वावेत्यादौ देवाः शारीराः सूक्ष्मरूपेण शरीरमिदमास्थाय वर्तन्ते। तेन पुरुषो यदन्नमत्ति तद्देवा जुह्वति पुरुष अग्नौ रेतः शुक्र स्त्रीपुरुषयोशं यं न खार्तवम् । स्त्रीद्वयसम्भोगेऽपि अनस्थिपुत्रोत्पत्ती स्त्रीशुक्राविसंयोगात् न वार्त्तवद्वयसंयोगात्। एवं योषा वावेत्यादौ च देवाः शारीरा एव योपायां पुरुषो यद् रेतः सिञ्चति तद् देवाः शारीरास्तस्यां योषायामग्नौ जुह्वतीति बोध्यम्। इति। उक्तश्च मनुना स्मृतिशास्त्र। यद्याचरति धर्म स प्रायशोऽधम्मयल्पशः। तैरेव चाटतो भूतैः सर्गे सुखमुपाश्नुते। यदि तु प्रायशोऽधर्म सेवते धर्ममल्पशः। तैभूतैः स परित्यक्तो यामीः प्रामोति यातनाः। यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः। तान्येव पश्च भूतानि पुनरप्येति भागशः । पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् । शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् । तेनानुभूय ता यामीः शरीरेणेह यातनाः। तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः। सोऽनुभूयाऽसुखो. दोन दोषान् विषयसङ्गजान। व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ। यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः। योऽस्यात्मनः कारयिता तं क्षेत्रज्ञ प्रचक्षते। जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्व सुखं दुःखश्च जन्मसु। तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च। उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः। इति। धर्मकर्मफलभोगं स्वर्गे खल्विन्द्रलोकादौ सुखं धार्मिको भुङ्क्ते अधम्मैफलभोगं यामीः यातना दुःखं यमलोके पापी भुङ्क्ते। तयोः शरीरदाहे शरीरात् समुत्थितभाग्यपुरुषश्चन्द्रलोके वर्त्तते। यदा तयोः स्वर्गनरकभोगावसानं भवति पुनरिह जन्मग्रहणकाल उपतिष्ठति तदा चतसृभिराहुतिभिः स भाग्यपुरुषः पुरुषे स्त्रियाश्च रेतोरूपो भवति। यस्य यो भाग्यपुरुषस्तस्य जन्मग्रहणायेह रेतोरूपो भूखा योषायां पुंसा निषिक्तः स्वसम्बन्धवता तेन स्वर्गस्थेन नरकस्थेन वा भोगावसानवताऽवक्रान्त एकान्ततो गर्भरूपेणाभिनिष्पद्यते । इति ॥५१॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy