SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मि अध्यायः शारीरस्थानम् । १९७१ चयं योगपदा वा वर्तते । कस्मात् ? यद् यस्मादिदमुत्पत्तिस्थानेषु संसारेषु जरायुनाण्ड नोभिजस्वेदजयोनिषु जातेन पुरुषेण धधिम्मैफलं सुखं दुःखं वा पर्यायेण क्रमेण संविद्यते ज्ञायते न तु युगपत् । परस्परविरोधात्। तत आत्मस्थनित्यमुखं धर्मफलमनित्यमुखं युगपत् संविद्यतां तथाऽनित्यसुखम् अधर्मफलं दुःखञ्च युगपत् संविधतामिति । नित्यसंवेदनेऽपि दोषमाहतस्य च नित्यसंवेदनस्य च सहभायो योगपदं गृहात। न सुखाभावो नानभिव्यक्तिरस्ति। उभयस्य नित्यखा। अनित्ये हेतुरलम् इति। भाष्यञ्च व्याख्यायते। धर्माधर्मफलसुखदुःखस्य तस्य च नित्यसुखस्य नित्यसंवेदनस्य च सहभावः साहचय्यं योगपदं। गृहात। संसारस्थस्यात्मनः स्वस्थ नित्यसुखस्य स्वस्थानत्यज्ञानस्य च धर्मजसुखेनाधर्मजदुःखेन सह क्रमाद योगपदंर साहचयं भवतु। तदिष्टापत्तो दोषवाह-नत्यादि। आत्मनस्तु न सुखाभावोऽस्ति नित्यसुखात्त्वात् । नाप्यनभिव्यक्तिरसंवेदनमस्ति क्षेत्रवेन नित्यज्ञानवत्त्वात्, कस्मात् ? उभयस्य नित्यत्वात् । उभयस्यात्मस्थस्य सुखस्य तसंवेदनस्य नित्यवात् । अनित्ये मुखदुःखे नित्यववचनं यदि क्रियते तदा हतुधैर्भाधने नलं व्यर्थ भवति। अब मोक्ष नित्य मुखाभिव्यक्तिवादी भापते यत् तदाह । अथ मोक्ष नित्यस्य मुखस्य सवेनमनित्यम् ; यत उत्पयते स हेतुर्याच्यः। आत्मानःसंपागस्य निमित्तान्तरसहितस्य हेतुख । इति । भाष्यञ्च व्याख्यायते । मोक्षे यनित्यं सुखं संविद्यते नत् संवेदनमनित्यं यतस्तत्संवेदनमुत्पद्यते स च हेतुरयं वाचः। को हेरित्या आहआत्मेत्यादि। निमित्तान्तरैः सहितस्य मनःसंयोगस्य मोक्षे नित्यमुखसंवेदनोत्पत्ती हेतवं वत.व्यं मयति। ___तद दूषयति। आत्मननःसंयोगा हेरिति चेत्. एवमपि तस्य सहकारिनिमित्तान्तरसहितस्य हेतुमिति चन् तदा तदात्ममनःसंयोगस्य सहकारिनिमित्तान्तरवचनमिति धर्मस्य कारणवचनम्। इति। अस्य व्याख्या। आत्ममनःसंयोगो नित्यमुखसंवदनोत्पतो हेतुरिति एवमपि तस्यात्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुखमिति चेत् तदा तदात्ममनःसंयोगस्य सहकारिसहकारिनिमित्तान्तरं यद् वक्ष्यते तद् धम्मस्य कारणलं भवता वक्तव्यम् । तेन धर्म सहितस्यात्ममनःसंयोगस्य मोक्षे नित्यसुखसंवेदनोत्पत्तो हेतुखमिति चेत् तदा तत्र दोपमाह-यदि धम्मो निमित्तान्तरं तस्य हेतुर्वाच्यो यत उत्पद्यत इति । योगसमाधिजस्य कार्यावसायविरोधात् प्रक्षये For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy