SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] शारीरस्थानम्। १८२५ यथा कर्तुत्वं गौणं तथात्मनः कत्तु त्वं किं गौणमिति तत्राह -चेतनाहान् इत्यादि । अतो यतश्चेतनावानाला मनःक्रिययोपचरितक्रियावान् मनायितखान मुख्यस्ततः कर्त्तात्मा निरुच्यते चैतन्याधीनखात् क्रियायाः। मनस्तु क्रियावदपि अचेतनवात् कर्ता नाच्यते। विना हि चैतन्यं मनः क्रियावदपि किश्चित् न कत्तुं प्रभवतीति। उक्तश्च गुण्डकोपनिषदि श्वेताश्वतरोपनिषाद च। द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखनाते। तयोरन्यः पिप्पलं स्वात्ति अनश्नन्नन्योऽभिचाकशीति। इति । तथा च अव्यक्तात्मा महानस्य जीवात्मा। तत् सात्त्विको महानव मनः कायस्तयोः समानं वृक्षं तत्र अव्यक्ताख्ये या क्षेत्रज्ञः पुरुषः स एकः सुपर्णः । अपरो विषमत्रिगुणरूपो महान् । द्वावेतौ सुपणौ सयुजौ नित्यसंयुक्तौ सखायौ शरीररूपं समानमेकं वृक्षं परिपखजाते। तयोमध्यऽन्य एकः समत्रिगुणपुरुषः सुषुप्तो समाधा च परेऽक्षरे परमात्मनि तुरीय शिवे सम्पतिनिष्ठते रसो वै स परमात्मा तञ्च रसं वायं लब्ध्वानन्दी भवति आनन्दमयः संश्चेतसा महता मुखेनानन्दं पिप्पलं फलं स्वादु अत्ति । अन्यो महानात्मा जीवस्तु तत्फलमनश्नस्तत् फलभोगक्रियामभिचाकशीति पश्यति । परमात्मा शिवो महेश्वरस्तदुपपश्यत्यनुमन्यते न तु भुङ्क्ते। एतदुक्तं भगवद्गीतायाम्। सुषुप्तौ समाधौ च भोक्ता मात्र आत्मानन्दमयो विष्णुरनुभोक्तानुमन्ता परमात्मा शिव इति । तद् यथा-उपद्रष्टानुमन्तानुभोक्ता भर्ता महश्वरः। परमात्मेति चाप्युक्तो देहऽस्मिन् पुरुषः पर इति। स्वप्ने चायं क्षत्रशः एकः सुपणेः षड़धातुभूतात्मा तैजसोऽपरः सुपर्णः सूक्ष्मं शरीरं समानं वृक्षं परिष्वज्य वत्तेते। तेनाव्यक्तन चेतननाधिष्ठितखात् षड़धातुश्चतन आहङ्कारिक मनश्चेतयति स्वेन चति तेन मनसा युक्तश्च क्रियावान् भवात। स एकोनविंशत्या मुखेः पञ्चमहाभूतैः प्राणरकादशेन्द्रियैरहङ्कारबुद्धिभ्याश्च प्रविविक्तं फलं प्रकृतिजगुणं भुङ्क्त प्राशस्तत् फलमनश्नस्तदझुक्तिक्रियामभिचाकशीति । अत्राप्युपद्रष्टानुमन्तानुभोक्ता परमात्मा शिवः । एवं जागरितस्थानो वैश्वानरो भूतात्मा तत्प्राज्ञात्माधिष्ठितवाच्चेतनः क्रियावत् अचतनं मन आहङ्कारिकमनाजात मनः चतयात तन्मनःसंयागात् क्रियावान् भवति। स सप्ताङ्ग एकानविंशत्या मुखैः स्थूलान् प्रकृति ना [ गुणान् पिप्पलं युक्तस्येत्यादि। आत्माधिष्ठितस्यैव मनसः क्रिया उपचारादात्मनः क्रियेत्युच्यते इत्यर्थः। एतत् एवोपपादयति चेतनेत्यादि-चेतनेन ह्यात्मनाधिष्ठितं मनः क्रियासु प्रवर्त्तते, चेतनानधिष्ठितन्तु मनः क्रियासु न प्रवर्तते। तेन यत्कृता सा क्रिया, स एव क्रियावानिति व्यपदेष्टु युज्यते For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy