________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६४
चरक-संहिता। कीपापुरीयं शारीरम् वैश्त्यात् छ मनसो ज्ञानं सान्निध्यात तु प्रवर्तते । अणत्वमथ चैकत्वं द्वौ गुणौ मनतः स्मृती॥
मात्रात्, कथं ज्ञानस्याभावो भाव एव च मनसो लक्षणं भवतीत्यत आहसतीत्यादि । हि यस्मादात्मेन्द्रियार्थसनिक सति मनमो वैधृत्याद् व्यासक्तीभावान ज्ञानं प्रवर्त्तने मनसः सान्निध्यात् तु ज्ञानं प्रवर्तते तस्माज ज्ञानस्याभावो भाव एव च मनसो लक्षणमिति। नन्वस्ति मनः सन्ति चेन्द्रियाणि पश्च सन्ति च पञ्चार्था एषां सान्निध्येऽपि तान पञ्चैवार्थान यद्यात्मा लिप्सनि न कथं पञ्चैवेन्द्रियाणि युगपत् तान गृह्णन्तीत्यत आह---अणुखमित्यादि। मनसोऽणुत्वेऽप्यनेकलं चेत् तदा युगपन्मनःपुरःसराणीन्द्रियाण्यर्थान् पञ्च ग्रहीतु प्रभवन्ति, यथा सुमनःपरमाणवो बहुषु पन्तो युगपत् सौरभं कुर्वन्ति तहदित्यत आह- अथ चैकत्वमिति । अणुवं सूक्ष्मवं परिमाणमेकवं सङ्के प्रति द्वौ गुणो मनसः प्रसिद्धौ स्मृतौ। द्वाभ्यामाभ्यां गुणाभ्यां मनसोऽनकेन्द्रियेषु युगपत् प्रवृत्तिन सम्भवति। महदंकन्तु युगपदनेकेषु सूर्य इव प्रवर्तित प्रभवति न चाणु चैकमिति। सर्वमिदमुक्तमिन्द्रियोपक्रमणीये पूर्वम्-न चानकत्वं, ना व धककालमनकेषु प्रवर्तते, तस्मान्नककाला सर्वेन्द्रियप्रत्तिरिति । ननूक्तं रिसरणीये-तत्रै स्पर्शनेन्द्रियं सव्वन्द्रियाणामिन्द्रियव्यापक चेतःसमवाय, स्पर्शनव्यानव्यापकमपि चत इति। तत कथं न पञ्चस्विन्द्रिय षु युगपत् प्रवत्तते मन इति चेन्न, तद्धि व्यापकत्वं मनसोऽणत्वैक खाम्यां क्रमेण सव्वेगामित्वं न योगपदान। तस्मात् न शानानि
ज्ञानस्याभावो ज्ञानस्य भावश्च मनोगाम को भवति, तदाह-सतीत्यादि। वैवृत्त्यान्मनस इति इन्द्रियेण संयोगात्, सानिध्यादिति इन्द्रियेण मनसः सम्बन्धात्। एवं मन्यते-यदा युगपदिन्द्रियार्था इन्द्रिः संयुज्यन्ते तदा क्वचिदिन्द्रियार्थ ज्ञानं भवति, कचिन्न भवतीति दृष्टम् । तेन, इमो ज्ञानभावाभावो ज्ञानकारणान्तरं दर्शयतः, यच्च तत्कारणान्सरम्, तन्मनः। तत्कारणं मनोरूपं यद्यामवत् युगपत् सर्वेन्द्रियध्यापकं स्वीमियते. किंवा, भनेकसंख्यमिन्द्रियवत् स्वीक्रियते, तदा दुनरपि युगपदिद्रिया सम्बन्ध पञ्चभिः निविताएं दिनुमा या मनसा, बनेकी मनोभियुगपदधिटित.स्वादिद्रियाणाम् । न च भवन्ति युगपज्जाकानि । सम्मान युगपज. ज्ञानानुदयालिमानोऽणुरूपमंकच सिध्यतीत्याह-अणुस्वमित्यादि ।
* वैवृत्त्यादिति चक्रः।
For Private and Personal Use Only