________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६२
चरक-संहिता। । कतिधापुरुषीयं शारीरम् ततश्च धातुभेदेन चतुर्विंशतिकः स्मृतः।
मनो दशेन्द्रियाण्याः प्रकृतिश्चाष्टधातुकी ॥४॥ द्वितीयः पादः। ततो रुद्रलोकोऽनुत्तमतमः स्वौक इति महाव्याहृतिवाच्यः त्रिपात् पुरुषः। सहस्रशीर्षः सहस्राक्षः सहस्रपात् । तस्य स्वाङ्ग लीमानेन चतुरशीत्यङ्गलं परमव्योमरूपमव्याकृतं वपुरधस्तात् पञ्चाशदङ्ग लिमितभूमिलोकसहितं तत ऊद्ध चतुविंशत्यङ्ग लिमितभुवलोकं सर्वतोऽध ऊर्द्ध पूर्वतो दक्षिणतः पश्चिमत उत्तरतोऽभ्यन्तरतो वाह्यतश्चात्य तत ऊद्ध दशाङ्गलं स्खलौकः शिरोग्रीवमत्य तिष्ठदतिशयेनावरणाभावेन केवलरूपतया श्रेष्ठत्वेन अतिष्ठदिति । एतावांश्चतुरशीत्यङ्ग लिमात्रं महिमा महत्त्वं ततो ज्यायान् सदाशिवादातदन्तेभ्यः सर्वेभ्यो वृहत्तया वृद्धतमः । यतोऽस्य त्रिपादस्य पुरुषस्य द्वौ पादौ विश्वा भूतानि भूभु वोको स्वयं स्योकरूपे तृतीयपाद अमृतमयी गायत्री ज्योतिःस्वरूपा चतुर्थः पाद इति। श्वेताश्वतरोपनिषदि पुरुषसूक्ते चोक्तम् । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमि सर्वतो खा अत्यतिष्ठद दशाङ्ग लम् । एतावानस्य महिमा ततो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवीति । अथास्य नारायणस्य दक्षिणपायद रजोगुणमाश्रित्य प्रधानं चतुम्मुखो ब्रह्मा भूखा सरस्वत्या सहाबिरभूत्। वामपाश्चात् तु क्षेत्रज्ञः पुरुषः सत्त्वगुणमाश्रित्य चतुर्भुजो विष्णुभूखा लक्ष्म्या सहाविरभूत् ।
नन्विमे यावन्तः स्थूल शरीरिणो दृश्यन्त किमते न पुरुषा इत्यत आह - ततश्चेत्यादि । यो योऽसो पड़ धातुकः मूक्ष्मशरीरी पुरुपस्ततः पड़ धातुकात मूक्ष्मशरीरिपुरुषाच्चतुविंशतितत्त्वमयात् तच्चविंशतिधातुभेदेन चतुविशतिकः चतुविंशत्या तत्त्वैनिट तः पुरुषः स्मृतः । स चतुविधो जरायुजोऽण्डजः स्वेदन उद्भिज्जश्चेति, ते पुनस्त्रिविधा देवनरतिय्यगयोनिजभेदात् । तेषां सगे उक्तो मनुना। द्विधा कृखात्मनो दहमद्धेन पुरुषोऽभवत्। अद्धन नारी तस्यां स विराजमसजत् प्रभुः। तपस्तत्वाऽस्जद यन्तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सव्वस्य स्रष्टारं द्विजसत्तमाः। इत्यादिना देवनरतिय्यंगयोनिजस्थूल
पड़ धातुरूपमेव पुरुपं पुनः सांख्यदर्शनभेदाच्चतुर्विंशतिकभेदेनाह---पुनश्चेत्यादि । चतुम्चिशतिकमेव विभजते ---मन इत्यादि। यद्यपि पञ्चविंशतितत्त्वमयोऽयं पुरुषः सांख्येरुच्यते, यदाह----- "मूलप्रकृातरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। पोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” इति । तथापीह प्रकृतिव्यतिरिक्तञ्चोदासीनं पुरुषमव्यक्तत्वसाधात् अव्यक्तायां प्रकृतावेव
For Private and Personal Use Only