SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८म अध्यायः । संसर्गाद् गुरुप्रवृत्तानि तम. नि च शरीराणि । वन दान कर्म्म ॥ १०८ ॥ विमानस्थानम् । * Acharya Shri Kailassagarsuri Gyanmandir १७१६ वमनादीनि भवन्ति गुरुसमुत्थानतस्माद्वमनादीनां निवृत्तिर्विधीयते आत्ययिके पुनः कर्मणि काममृतुं विकल्प्य कृत्रिम - गुगोपधानेन यथर्त्तगु विपरीतेन भेषजं संयोगसंस्कार प्रमाणकेवलेषु कृत्स्नेषु औषधग्रामेष औषधसमूहेषु तोयानुगतमारुतोपहतेषु मेघेष्टं तोयमनुगतेन मारुतेन उपहतेषु सत्सु संसर्गादुपसेवनंन तथाभूतप्राणिशरीरे तथाभूतोप संयोगात् गुरुप्रवृत्तानि वमनाद्यौषधानि भवन्ति तेषां शरीरलाघवकरी प्रवृत्तिन भवति वमनादीनामिति भावः । तेन तु का हानिरित्यत आह— गुरुसमुत्थानतमानि चेत्यादि । गुरोगौ स्वगुणस्य समुत्थानं यत्र तद् गुरुसमुत्थानम् अतिशयेन तथेति गुरुसमुत्थानतमानि शरीराणि । तस्मादुक्तात् ऋतुये दोषात् वर्षाभागान्तेषु वर्षासु पूर्व्वभागं प्राकालं विहायोत्तरभागरूपवर्षान्तेषु त्रिष्टषु तेन हेमन्तमात्रग्रीष्ममात्रवर्षामात्रेषु ऋतुषु त्रिषु वमनादीनां निवृत्तिर्विधीयते । नन्वेतेषु वर्षाभागान्तेष्टतुषु त्रिषु यद्यात्ययिको व्याधिरुत्पद्यते संशोधनसाध्यश्च भवति तत्र तदापि किं वमनादिप्रवृत्ति विधीयते इत्यत आह-न चेदात्ययिके कम्र्मेति । आत्ययिके हठादत्यय करे अलसकादिके चेद्यदि वमनादिकर्म न स्यात् तदा तेषु त्रिषु वर्षान्तेषु ऋतुषु मनादीनां निवृत्तिर्विधीयते ॥ १०८ ॥ गङ्गाधरः- ननु तर्हि यद्यात्ययिके व्याधौ वमनादिकम्म विधीयते तेषु त्रिपृतुषु तदा ततदृतुषु प्रवृत्तमनादीनामयोगादयो दोपा भवन्तु तैश्व वातोपद्रवादियुक्तं शरीरं भवतु इत्याशङ्कायामाह - - आत्ययिके पुनरित्यादि । आत्ययिके तु कर्म्मण्यपि वर्षाभागान्तेषु त्रिष्टतुषु न साधारणलक्षणेषु त्रिष्टतुfore संशोधनार्थं भेषजं प्रयोजयेत् । परन्तु वर्षाभागान्तं तं तमात्ययिककम्पनम् ऋतु कामं यथाभिलाषं यत संशोधनमभिमतं युक्तत्वेन भवति तथाविधरूपेण विकल्प्य विशेषेण तदातुरव्याधिवलदेहवलाद्यनुसारेण विविच्य संशोधनार्थं प्रयोक्तव्यं भेषजं तद्घटकद्रव्याणां संयोगस्य संस्कारस्य च श्च संसर्गः । तस्नाद् गुरुप्रवृत्तीनीति गुरोर्यथा न सुखकारिणी प्रवृत्तिर्भवति, तथात्रापीत्यर्थः तोय तोयदानुगतमारुतसंसर्गाद गुरुप्रवृत्तीनीति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy