SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६४ चरक-संहिता। रोगभिपगजितीयं विमानम् वादविग्रहाश्चिकित्सिते कारणभूताः, प्रशस्तबुद्धिवर्द्धकत्वात् सारम्भसिद्धिं ह्यावहत्यनुपहता बुद्धिः॥ ६६६६७॥ इमानि खलु तावदिह कानिचित् प्रकरणानि भिषजां ज्ञानार्थमुपदेक्ष्यामः । ज्ञानपूर्वकं कर्मणां समारम्भं प्रशंसन्ति कुशलाः। ज्ञात्वा हि कारणकरणकार्ययोनिकायंकार्यफलानुबन्धदेशकालप्रवृत्त्युपायान् सम्यगभिनिवर्तमानः कार्याभिनिर्वृत्ताविष्टफलानुबन्धं कार्यमभिनिवर्तयत्यनतिमहता यत्नेन कर्ता ॥ ६८६६ ॥ हेतुमन्तो ह्यकलपा विशदाः। चिकित्सिते सर्व एव वादविग्रहाः कारणभूताः। सारम्भसिद्धिमित्यादि। हि यस्मादनुपहता प्रशस्ता बुद्धिः सर्वारम्भसिद्धिमावहति तस्मात् प्रशस्तबुद्धिवर्द्धकखाद हेतुमन्तोऽकलषा वादविग्रहाश्चिकित्सिते कारणभूता भवन्तीत्यर्थः। इति तदविद्यसम्भाषा प्रदशिता ॥६६।६७॥ गङ्गाधरः-अथानुपहतबुद्धेः सारम्भसिद्धिहेतुवप्रसङ्गात् ज्ञानपूर्वककारम्भाथं प्रकरणमाह-इमानीत्यादि। खल पुनरिमानि तावदिह कानिचित् कारणादीनां ज्ञानप्रकरणानि कम्र्मणां चिकित्सादीनां सर्वेषामेव ज्ञानपूर्वक समारम्भं कुशलाः प्रशंसन्ति । कुत इत्यत आह-शाला हीत्यादि। हि यस्मात् कर्ता कारणादीन शाखा सभ्यगभिनिवत्तेमानः कार्याभिनित्तौ सम्यक्रियमाणकानिष्पत्तो इष्टफलानुवन्धं कार्यमनतिमहता मध्यमाअत्र हीत्यादि। सर्वाधिकरणेषु सन्तीति शेषः। अव्यापकं ब्र यादिति पूर्वेण सम्बन्धः । वादो विग्रहः शरीरमेव येषां ते वादविग्रहाः - जल्पभेदा वितण्डाभेदाश्च । प्रशस्तबुद्धिकर्तत्वेन कथं वादश्चिकित्सायां भवतीत्याह-सर्वेत्यादिना । न केवलं चिकित्सासिद्धिं करोत्यनुपहता बुद्धिः, किन्तु सर्वारम्भसिद्धिं करोतीत्यर्थः ॥ ६६६७ ॥ चक्रपाणिः-सम्प्रति बुद्धर्बर्द्धनकारणतद्विद्यसम्भाषाविध्यभिधानप्रसङ्गेनायुर्वेदोपयुक्तकारणकरणाद्यभिधायकान्यपि प्रकरणानि बुद्धिवर्द्धनान्यभिधातु प्रतिजानीते-इमानीत्यादि। ज्ञानपूर्वकमिति कर्तृकार्यानुगुणपदार्थज्ञानपूर्वकमित्यर्थः। यानि ज्ञात्वा क्रियमाणं कार्य साधु भवति, तान्याह-ज्ञात्वेति। अभिनिवर्तमान इत्याभिमुख्येन वर्तमानः। इष्टमतादात्विकं फलमनुबन्धश्च यस्य तदिष्टफलानुबन्धम् ।। ६८।६९ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy