SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३८ चरक-संहिता। रोगभिषगजितीयं विमानम् वाक्छलं नाम यथा कश्चिद् बयानवतन्त्रोऽयं भिषगिति । अथ भिषक् ब्रूयान्नाहं नवतन्त्र एकतन्त्रोऽहमिति। परो ब्रूयान्नाहं ब्रवीमि नव तन्त्राणि तवेति, अपि तु नवाभ्यस्तं ते तन्त्रमिति । वाक्छलमेवोपचारच्छलं तदविशेषात् । इति। न वाक्छलादुपचारच्छलं भिद्यते, तस्या अप्यर्थान्तरकल्पनाया अविशेषात्। यतः, धम्मे विकल्पनिर्देशेऽथेसद्भावप्रतिषेध उपचारच्छलम्। अभिधानस्य धम्मौ यथाथप्रयोगः । धम्मे विकल्पोऽन्यत्र दृष्टस्य धम्मैस्यान्यत्र प्रयोगः। तस्य निर्देशे धर्मविकल्पनिर्देशऽर्थसद्भावप्रतिषेध उपचारच्छलम् । यथा मश्चाः क्रोशन्तीति मञ्चस्थेषु पुरुषेषूपचारस्तेनार्थसद्भावेन प्रतिषेधः क्रियते। मञ्चस्थाः पुरुषाः क्रोशन्ति न मञ्चा इति। का पुनरत्रार्थविकल्पोपपत्तिः ? अन्यथाप्रयुक्तस्यान्यथार्थकल्पनं भक्त्या खलु लक्षणया प्रयोगे मञ्चाः क्रोशन्तीत्यत्र प्रधानेन मुख्यया वृत्त्याभिधया शक्त्या कल्पनं न मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषास्तु क्रोशन्तीति। उपचारविषयं छलमुपचारच्छलमुपचारान्नीतार्थः। सहचरणादिनिमित्तेनातद्भावे तद्वदभिधानमुपचार इति। इहापि खल्वविशेषाभिहितेऽर्थे वक्तरभिप्रायादर्थान्तरकल्पना भवतीति वाक्छलमेव। मञ्चाः क्रोशन्तीत्युक्ते वक्तरभिप्रेतोऽर्थी मञ्चस्थाः पुरुषाः क्रोशन्तीत्युपचारात् । तदविशेषेण पदेन मञ्चा इत्यनेनाभिहितेऽर्थं वक्तुरभिप्रायविषयमश्वस्थपुरुषात् अर्थान्तरकल्पना मुख्यार्थमञ्चकल्पना वाक्छलमेव भवतीत्युपचारच्छलं वाकछलमेव नातिरिक्तमिति। तत्र वाक्छलमुदाहरति-तत्र वाक् छलं नामेत्यादि । कश्चिद् ब्रू यानवतत्रोऽयं भिषगिति । तत्र नवतन्त्र इति पदेन नवाभ्यस्तं तन्त्रं यस्येति वक्तरभिप्रायविषयार्थादर्थान्तरं कल्पयिखा भिषम् ब्रू यात्-नाहं नवतन्त्रः, एकतन्त्रोऽहमिति। एकमेव तन्त्रं ममेति । तत्रापि परः स्पष्टं तदर्थ ब्र यात्। नाई ब्रवीमि नव तत्राणि तवेति, अपि तु नवाभ्यस्तं ते तत्रमित्यव्रवम्। तत्रापि भिषक् अभिप्रेतादर्थादन्यार्थ कल्पयिता ब्रूयात्, न मया नवाभ्यस्तं यभिप्रेतादर्थादर्थान्तरं परिकल्प्य परवचनोपघाताय प्रतिकल्प्यते। यदुक्तं न्याये-"वचनविघातो. ऽर्थविकल्प उपचारच्छलम्" इति। अत्र वाक्छलमेवोपचारच्छरों न्यायोक्तं सम्भवति। सामान्यशब्दोक्ते ह्यर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाकलं, तेन, मञ्चाः क्रोशन्तीति अनापि 'मत्र' For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy