SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम्। १६१३ तस्मात् समासग्रहणं कृतमाचाय्यण सूत्रे । नन्वेवं चेत् तहि काष्ठैः स्थाल्यां तण्डुलान् देवदत्तः पचतीत्यादिषु काष्ठाभिन्नकरणं स्थाल्यभिन्नाधिकरणं तण्डलाभिन्नं कर्म देवदत्ताभिन्नाश्रयः वर्तमानाभिन्नपाक इत्येवं बोधो भवति न च परस्परमन्वय एषां श्रतितो लभ्यते, तत्र तत्र यो यः सम्बन्धः स स किमाक्षेपेण व्यज्यते। भवत्याक्षिप्योऽर्थ इति चेन्न। स हि वाक्याथः । कथं विज्ञायते ? उच्यते। कारके इति मूत्रेण ज्ञापितम्। कथं शापितम् ? उच्यते, महाभाष्ये तत् मूत्रं व्याख्यातम् । करोतीति कारकं, तच्च क्रियासाधकं क्रियैव। द्विधा हि धालः, फलश्च तत्साधको व्यापारश्चेति। धाबर्थव्यापारः कारकं, स च व्यापारः षड़ विधः। षड़ विधव्यापाराश्रयाः षट् च कारकाणि भवन्ति, एतदभिप्रायेण महाभाष्ये प्रोक्तम् । अथवा कारक इति यावद्वक्ष्यति तावत् क्रियायामिति। ततो ध्रुवमपायेऽपादानमित्यादिषु वक्ष्यमाणेषु कारकेऽपाये यध्रुवं तदपादानं नाम कारकमित्येवं व्याख्यानं, तेन क्रियात्मकेषु षड़ विधेषु व्यापारेषु यथायथमन्वये पट कारकाणि विहितानि अपादानादीनि। तस्मात् स्वस्वव्यापारे कारकाणामन्वयो येन येन सम्बन्धेन भवति स स सम्बन्धो वाक्यार्थः श्रुत्यैव मुख्ययाऽभिव्यक्त्या भवतीति । नाक्षेपेण स सोऽर्थो व्यज्यते। तर्हि श्रुतेरलभ्यमानः कोऽर्थ आक्षेपात् प्रकाशत इति। उच्यते, स चाक्षेपः स्तुतं स्तोत्रं समासोक्तिरपद तिः। पर्यायोक्तं समाख्या च पड़ विधो ज्ञापितोऽग्निना। तद् यथा-शब्देनार्थेन यत्रार्थ कृता स्वयमुपाजनम्। प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया। तमाक्षेप ब्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः। अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिरिति। यत्राक्षेपे शब्देन स्वयं मुख्ययाभिधया श्रुत्सार्थेन द्वाराऽर्थमुपाजेनं कृला खल्विष्टस्याभिमतस्यार्थस्य विशेषमभिधातु वक्तुमिच्छया प्रतिषेध इव क्रियते, तमाक्षेपमत्र स्तुतं ब्रुवन्ति। यथा-निःशेषच्युतचन्दनं स्तनतट निम्लेिष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दृति बान्धवजनस्याज्ञातपीड़ागमे वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकमिति इह तावच्छब्दे मुख्यया श्रुत्या प्रत्येकशब्दार्थः समुदायश्लोकार्थमुपाजनं कृखा स्वकान्तस्यानयनाथं प्रेषितां दूती प्रति स्वाभीष्टस्य सम्भोगार्थ कान्तानयनाथ कान्तसन्निधाने गमनस्य विशेषं तस्य खकान्तस्य दृत्या सह सम्भोगमभिधातुमिच्छया सम्भोगचिह्नानि स्नानचिह्नतया दर्शयिता वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकमित्यनेन स्वेष्टस्य For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy