SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः विमानस्थानम् । १५६६ तत्र पनाश्रितयोर्वचनं जल्पः, जल्पविपर्ययो वितण्डा । पश्चावयवोपपन्नः। नावयहीनोऽधिको वेति । परस्परमप्रतिघातिनौ त्वेकाधिकरणौ धम्मो न प्रतिपक्षी। तौ हि पक्षौ न प्रमाणतर्काभ्यां परस्परं स्थापनाप्रतिषेधवन्तौ पश्चावयवोपपत्तावपि। यथा पूर्वमेकः प्रतिनानीते बहिरव इति। आरः प्रतिजानीते वह्निरुष्ण इति। पक्षप्रतिपक्षवचनेन उक्तिमत्युक्तिमत्संकथाया वादखनिरासः। यथा भो घटमानयेत्युक्त आहघटमानयामीति। अथैकः प्रतिजानीते वह्निदेव इति । अपरः प्रतिजानीते वह्निरद्रव इति। तौ हि पक्षौ परस्परमुपघातिभावात् प्रतिपक्षी ततः पक्षपतिपक्षभावेऽपि प्रमाणतर्काभ्यां पश्चावयवैः सिद्धान्ताविरोधेन स्थापनाया अभावान्न तयोः परिग्रहो वाद इति । इत्येवं वादस्य सामान्यलक्षणमन्वर्थसम्भाषाशब्देन ख्यापयित्वा विगृह्यसम्भाषालक्षणमुक्तम्। तत्र वादो नामेत्यादि। वादो वादविशेषो विगृह्यसम्भाषा नाम स यत् परः परेण सह विगृह्य कथयति। अत्र विग्रहो वागयुद्धं छलजातिनिग्रहस्थानः प्रकरणात तद्विद्यायाम्। पर एकः पुरुषस्तद्विद्यः परेणान्येन तद्विदान पुरुषेण सह विगृह्य तद्विद्यायां योधयिखा प्रमाणतः स्वपक्षं हेखादिभिः स्थापयित्वा परपक्ष दुपयिता स्वपक्षं न स्थापयिखा परपक्षं दूषयित्वैव वा यत् कथयति अभ्युपगम्य व्यवस्थापयति तत्कथनं वादः, वादविशेषो विगृह्यसम्भाषाभिधीयते। तं विभनते-स चेत्यादि। स च विगृह्य वादः संग्रहेण सङ्क्ष पेण द्विविधो भेदप्रकृत्यन्तरबाहुल्येऽपि जल्पखवितण्डाबभेदात् जल्पश्च वितण्डा चेति । जल्पं लक्षयति-तत्रेत्यादि। तत्र जल्पवितण्डयोमध्ये पक्षाश्रितयोल्प इति। परस्परमुपघातिनौ खल्वेकाधिकरणौ धम्पो पक्षौ द्वावाश्रितयोर्यादिप्रतिवादिनोर्वादः प्रमाणतः स्थापनाप्रतिषेधवत् सिद्धान्ताविरुद्धं हेतु दृष्टान्तोपनयनिगमनैरन्यनानधिकैरुपपन्नं छल जातिनिग्रह स्थानविगृह्य स्थापनापतिषेध. कथनं जल्पः। न तु च्छल जातिनिग्रहस्थानसाधनोपालम्भो जल्पः। न हि च्छल जातिनिग्रहस्थानः कस्यचिदर्थस्य साधनं सम्भवति। प्रतिषेधो ह्यर्थस्यैषां सामान्यलक्षणैः श्रयते । वचनविघातोऽर्थविकल्पोपपत्त्या च्छलमिति साधम्म्यवैधाभ्यां प्रत्यवस्थानं जातिः। विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् इति। तस्मात् प्रमाणतः साधनोपालम्भवसिद्धान्ताविरुद्धं हेखादिभिः पाश्रितयोरिति पक्षं साधयतोरित्यर्थः। तेन वितण्डायामप्युत्तरवादिनः परपक्षदृषणलक्षणस्य १९७ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy