________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१५६६ तत्र पनाश्रितयोर्वचनं जल्पः, जल्पविपर्ययो वितण्डा । पश्चावयवोपपन्नः। नावयहीनोऽधिको वेति । परस्परमप्रतिघातिनौ त्वेकाधिकरणौ धम्मो न प्रतिपक्षी। तौ हि पक्षौ न प्रमाणतर्काभ्यां परस्परं स्थापनाप्रतिषेधवन्तौ पश्चावयवोपपत्तावपि। यथा पूर्वमेकः प्रतिनानीते बहिरव इति। आरः प्रतिजानीते वह्निरुष्ण इति। पक्षप्रतिपक्षवचनेन उक्तिमत्युक्तिमत्संकथाया वादखनिरासः। यथा भो घटमानयेत्युक्त आहघटमानयामीति। अथैकः प्रतिजानीते वह्निदेव इति । अपरः प्रतिजानीते वह्निरद्रव इति। तौ हि पक्षौ परस्परमुपघातिभावात् प्रतिपक्षी ततः पक्षपतिपक्षभावेऽपि प्रमाणतर्काभ्यां पश्चावयवैः सिद्धान्ताविरोधेन स्थापनाया अभावान्न तयोः परिग्रहो वाद इति । इत्येवं वादस्य सामान्यलक्षणमन्वर्थसम्भाषाशब्देन ख्यापयित्वा विगृह्यसम्भाषालक्षणमुक्तम्। तत्र वादो नामेत्यादि। वादो वादविशेषो विगृह्यसम्भाषा नाम स यत् परः परेण सह विगृह्य कथयति। अत्र विग्रहो वागयुद्धं छलजातिनिग्रहस्थानः प्रकरणात तद्विद्यायाम्। पर एकः पुरुषस्तद्विद्यः परेणान्येन तद्विदान पुरुषेण सह विगृह्य तद्विद्यायां योधयिखा प्रमाणतः स्वपक्षं हेखादिभिः स्थापयित्वा परपक्ष दुपयिता स्वपक्षं न स्थापयिखा परपक्षं दूषयित्वैव वा यत् कथयति अभ्युपगम्य व्यवस्थापयति तत्कथनं वादः, वादविशेषो विगृह्यसम्भाषाभिधीयते।
तं विभनते-स चेत्यादि। स च विगृह्य वादः संग्रहेण सङ्क्ष पेण द्विविधो भेदप्रकृत्यन्तरबाहुल्येऽपि जल्पखवितण्डाबभेदात् जल्पश्च वितण्डा चेति । जल्पं लक्षयति-तत्रेत्यादि। तत्र जल्पवितण्डयोमध्ये पक्षाश्रितयोल्प इति। परस्परमुपघातिनौ खल्वेकाधिकरणौ धम्पो पक्षौ द्वावाश्रितयोर्यादिप्रतिवादिनोर्वादः प्रमाणतः स्थापनाप्रतिषेधवत् सिद्धान्ताविरुद्धं हेतु दृष्टान्तोपनयनिगमनैरन्यनानधिकैरुपपन्नं छल जातिनिग्रह स्थानविगृह्य स्थापनापतिषेध. कथनं जल्पः। न तु च्छल जातिनिग्रहस्थानसाधनोपालम्भो जल्पः। न हि च्छल जातिनिग्रहस्थानः कस्यचिदर्थस्य साधनं सम्भवति। प्रतिषेधो ह्यर्थस्यैषां सामान्यलक्षणैः श्रयते । वचनविघातोऽर्थविकल्पोपपत्त्या च्छलमिति साधम्म्यवैधाभ्यां प्रत्यवस्थानं जातिः। विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् इति। तस्मात् प्रमाणतः साधनोपालम्भवसिद्धान्ताविरुद्धं हेखादिभिः पाश्रितयोरिति पक्षं साधयतोरित्यर्थः। तेन वितण्डायामप्युत्तरवादिनः परपक्षदृषणलक्षणस्य
१९७
For Private and Personal Use Only