SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४३४ चरक-संहिता। त्रिविधकुक्षीयविमानम् प्रसमीक्ष्य दोषदेशभेषजकालबलशरीराहारसात्मासत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यगिति ॥ १०॥ भवति चात्र। अशितं खादितं पीतं लीढञ्च व विपच्यते। एतत् त्वां धीर पृच्छामस्तन्न आचक्ष्व बुद्धिमन् ॥ इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः। आचचने ततस्तेभ्यो यत्राहारो विपच्यते ॥ नाभिस्तनान्तरे जन्तोरामाशय इति स्मृतः। अशितं खादितं पीतं लीढञ्चात्र प्रपच्यते ॥ आमाशयगतः पाकमाहारः प्राप्य केवलम् । पक्कः सर्वशयं पश्चाद धमनीभिः प्रपद्यते ॥ ११॥ विपरीतार्थकारि वा औषधम् । अनुद्रिक्तामदोषस्याप्रबलामदोषस्य परिपकदोषस्य पक्कतावस्थायाम् ॥१०॥ गङ्गाधरः-अथामदोषप्रतिक्रियार्थ क्रियाक्रममुक्त्वाहारस्य पाकस्थानमाह ..... भवतीत्यादि। क कस्मिन् शारीरस्थाने. हे धीर पुनर्वसो गुरो, नोऽस्मान् । इतीत्यादि। इति अशितादिचतुर्विधाहारपाकस्थानम्, तेभ्यः शिष्येभ्यः । किम् आचचक्षे तदाह-नाभीत्यादि। अत्रामाशयेऽशितमित्यादिकं प्रपच्यते जाठराग्निना पक्तुमारभ्यते। ननु कथं तत्र विपच्यते इत्यत आह ---आमाशयगत इत्यादि। आमाशयगत आहारः पाकं प्राप्य पक्तुमारब्धः सन् पश्चात् पच्यमानाशये केवलं कृत्स्नं परिसमाप्तं पाकं प्राप्य पश्चात् पक्कः किट्टमूत्रपुरोपयोः पृथग्भावेन पक्काशये गमनात् पृथग भूखा सारभूतो रसाख्यो द्रवरूपः सन रसादिवाहिनौभिः धमनीभिः स्रोतोभिः पश्चात् साशयं रसरक्तादिधाखाशयं प्रपद्यते ॥११॥ अन्यथा कथमिहानभिहितं 'तदर्थकारि तत्राप्रस्तुतम् उच्यते। विमुक्तामदोषस्येत्यादिनाभ्यङ्गादिविधानं व्याधिजन्यातिदौर्बल्यादिदोषप्रशमनार्थम् ॥ १०॥ चक्रपाणिः-आमाशयप्रमाणोपदर्शनार्थञ्च पृच्छोत्तरग्रन्थमाह-अशितमित्यादि। सर्वाश्रयम् * सर्वाश्रयमिति चक्रः पठति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy