SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२४ चरक-संहिता। [ रसविमानम् आहारायतनान्यष्टो भोज्यसागु ण्यमेव च। विमाने रससंख्याते सर्वमेतत् प्रकाशितम् ॥ २४ ॥ इत्यग्निवेशकृत तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः॥१॥ आहारायतनान्यष्टौ उक्तानि । तत्रेदमित्यारभ्य यावदन्तं भोज्यसादगुण्यमुक्तम् । रससंख्याते रसाख्ये विमाने रसविमाने इत्यर्थः ॥२४॥ अध्यायं समापयति-अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्रकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे रसविमानजल्याख्या प्रथमशाखा ॥१॥ संक्षेपेणोक्तावेव। तेन, दोषविकारप्रभावावप्युक्ताविति यदुच्यते, तत् साधु। तैलादिद्रव्यत्रयकथनञ्च द्रव्यप्रभाव इति कृत्वा न संग्रहे पठितम् ॥ २३॥२४॥ इति चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान व्याख्यायां रसविमानं नाम प्रथमोऽध्यायः ॥ १॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy