SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२०० चरक संहिता। । ज्वरनिदानम् किन्नविषपवनकुणपगन्धादीन् वा जिघ्रतीत्येवं घ्राणार्थगन्धातियोगायोगहीनयोगमिथ्यायोगेभ्यो व्यापद्यते प्राणेन्द्रियम् । तदुक्तं कतिधापुरुपीये--- अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्। असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम् । पूतिभूतविपद्विष्टा गन्धा ये चाप्यनातवाः। तैर्गन्धैर्घाणसंयोगो मिथ्यायोगः स उच्यते । ४ । तथैवासौ पुरुषः पड़सानेकैकशो द्विशस्त्रिशो वा चतुरः पञ्च वातिमात्रमादत्तेऽथवा सर्वशो नादत्तेऽत्यल्पं वा मिथ्या वादत्ते, यान्याहारविधिविशेपायतनान्यष्टौ राशिवज्नं तद्विपर्ययेणादत्ते, इत्येवं रसनार्थातियोगायोगहीनयोगमिथ्यायोगेभ्यो ज्वरादयो व्याधयो जायन्ते । तदुक्तं कतिधापुरुषीय-अत्यादानमनादानमोकसात्म्यादिभिश्व यत् । रसानां विषमादानमल्पादानश्च दूषणम् । इति । ५। इत्येवं परिणामप्रशापराधासात्म्येन्द्रियार्थसंयोगास्त्रिविधा हेतवः प्रागभिहिताः। नन्वेवं विधेषु त्रिविधेषु हेतुषु कानिचिद्व्यभूतानि कानिचित् गुणभूतानि कानिचित् कर्मभूतानि । तानि किं व्याधि प्रति समवायिकारणानि यानि विक्रियमाणानि कार्यसमापद्यन्ते, यथा घटं प्रति मृद्वालकादीनि। अथवा निमित्तकारणानि यानि काव्येऽसम्बध्यमानानि कायं जनयन्ति, यथा घटे प्रति कुलालादीनि इति । तत्रोच्यते-सर्वत्र हि किश्चित् कारणं निमित्तं किश्चित समवायि चेति। तत्र मधुरादिकं द्रव्यं द्रव्यगुणकार समयोगेन मात्रयाऽभ्यवहन जाठराग्निना विपक' रसाख्यं सामान्यविशेगाभ्यां समान धातून समवेत्य रक्षति अयोगेन विशेषेण हासयति मिथ्यातियोगाभ्यां वर्द्धयति सामान्येन। क्षीणान् सामान्येन बर्द्धयति वृद्धान विशेषेण हासयतीति समवायि कारणम् । एवं शब्दादिकम् । प्रज्ञा चायोगमिथ्यायोगातियोगयुक्ता वामनःशरीरासियोगमिथ्यायोगायोगेभ्यः कल्पते। तया बुद्धमा च प्रत्ताऽतिप्रवत्ता मिथ्याप्रवत्ता वा वाङ्मनःशरीरप्रत्तिः समवेत्य शरीर. मनोधातून क्षीणान् सामान्येन वर्द्धयति वृद्धान विशेषेण हासयति समान सामान्येन बर्द्धयति विशेषेण हासयति। समयोगयुक्ता तु प्रशा वाङ्मनःशरीरप्रत्तिसमयोगाय कल्पते। तया बुद्धया समप्रवृत्ता वाङ्मनःशरीरप्रवृत्तिः सामान्यविशेषाभ्यां क्रियासाम्येन समान् धातून समवेत्य रक्षति हेतोर्हेतुत्वं कार्य भवतीति हेतुकार्य व्याधिमाह- अतस्त्रिविधेत्यादि। न चान यथासंख्यम्, एकरूपादपि हेतोस्त्रिविधव्याध्युत्पादः ; अत्रापि त्रिविध' वचनमानन्त्येऽपि रोगाणामाग्नेयत्वाद्यनतिक्रमोपदर्शनार्थम् ; आग्नेयाः पैत्तिका', सौम्याः कफजाः, वायव्याः For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy