SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः १३६१ निदानस्थानम् । अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । द्वितीयन्तु निदानस्य स्थानमेतत् समन्वितम् ॥ १७ ॥ इति निदानस्थानेऽपस्मारनिदानं नामाष्टमोऽध्यायः ॥८॥ निदानस्थानार्थसंग्रहः । अध्यायसमापनच्छ लेन स्थानं समापयति इतीत्यादि । स्थानमेतन्निदानस्य श्लोकपञ्चशती मतम् ॥ १७ ॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानजल्पेऽपस्मारनिदानजल्पाख्याष्टमी शाखा ॥८॥ पञ्चकमनेनोत निदानमिति निदान' शब्दव्युत्पत्तिं कुर्वन्ति ; 'निदान'शब्देन च गवां दोहनकालनिबन्धनरज्जुरुच्यते ; ज्वरनिदाने च निदानशब्दो व्याकृत एव ॥ १७ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्त-विरचितायाम् आयुर्वेददीपिकायां निदानस्थानस्य व्याख्यायाम् अपस्मारनिदानं नाम अष्टमोऽध्यायः ॥ ८ ॥ समाप्तमिदं निदानस्थानम् । ॥ श्रीः ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy