SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमोऽध्यायः। अथात उन्मादनिदानं व्याख्यायामः, इतिह स्माह भगवानात्रेयः॥१॥ इह खलु पञ्चोन्मादा भवन्ति ; तद यथा-वात-पित्तकफ-सन्निपातागन्तुनिमित्ताः ॥ २॥ तत्र दोषनिमित्ताश्चत्वारः पुरुषाणामेवंविधानां क्षिप्रमभिनिवर्तन्ते। तद यथा-भीरूणामुपक्लिष्टसत्त्वानाम्, . गङ्गाधरः-अथ त्रैदोषिकव्याधीनुत्वा भयपूर्वकलादुन्मादस्य भयकामजबाच शोषानन्तरमुन्मादमाह-अथात इत्यादि ॥१॥ गङ्गाधरः-पञ्चोन्मादा इति वितृणोति–वातपित्तेत्यादि। ननु सुश्रुते एकैकशः समस्तैश्च दोषैरत्यर्थमूच्छेितैः। मानसेन च दुःखेन स च पञ्चविधो मतः। विषाद् भवति षष्ठश्च यथास्वं तत्र भेषजम् । स चापद्धस्तरुणो मदसंशं विभर्ति च। इत्युक्तमुक्तश्च भूतोन्मादः पृथक् तत् कथमत्र च दोषजाश्चवार इति न विरुध्यते ? उच्यते, कामादीनां वातकरखेनोन्मादनिदानानां वातजोन्मादनिदानेषु पाठात् वातजोन्मादलं मानसदुःखोन्मादस्य ख्यापितम्। विषजोन्मादस्य च विषेण त्रिदोषकोपात् त्रैदोषिकोन्मादत्वान्न पृथक् पाठः कृतो न च विषस्य यथास्वचिकित्साविधानार्थ त्रैदोषिकाद्भिन्नतया पाठ उचितः पूगकोद्रवधुस्तूरादिनानाम् अप्युन्मादानां पृथचिकित्साविधानात पृथकपाठापत्तेः। तत्रेत्यादि पुरुषाणामेवंविधानां भीरूणामित्यादिभिवेक्ष्यमाणानाम् । किम्भूतानामित्यत आहतद यथेत्यादि। यद्यपि चिकित्सिते वातजादुान्मादानां पृथक् पृथक् निदानानि वक्ष्यन्ते तथाप्यत्र सूत्ररूपलेन सामान्यत एव त्रयाणां दोषाणां कोपनान्याह-भीरुणामित्यादि। उपक्लिष्टसत्त्वानामिति रजस्तमोभ्यामुद्रिक्ताभ्यामभि चक्रपाणिः-औत्पातिकं शोपमभिधाय दक्षयज्ञ कुष्ठानन्तरोत्पन्नमुन्मादं व्रते ; वचनं हित योहार शोहम्मादापरमाराणाम्" इति। उपक्लिष्टस् क्त्वानामिति रजस्मोयामुपहरू त्यानाम; For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy