SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः निदानस्थानम् । १३३५ तत्र श्लोकः। संख्या द्रव्याणि दोषाश्च हेतवः पूर्वलक्षणम् । रूपाण्युपद्रवाश्चोक्ताः कुष्ठानां कौष्ठिके पृथक् ॥ १७॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥ गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्र श्लोका इत्यादि। कौष्ठिके कुष्ठनिदानाध्याये। अध्यायं समापयति-अग्नीत्यादि ॥१७॥ इति श्रीगङ्गाधरकविराजकविरत्न विरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानजल्पे पश्चमाध्यायकुष्ठनिदानजल्पाखया पञ्चमी शाखा ॥ ५ ॥ किञ्चित्कालमिति असाध्यव्याधिकालम् ; मृत एवेति मरणोपकण्ठगतः ; अवबुध्यत इत्यत्र साध्यब्याध्यपेक्षाफलं मृत्युमिति शेषः ॥ १५-१७ ॥ इति घरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थाम व्याख्यायां कुष्ठनिदानं नाम पञ्चमोऽध्यायः ॥ ५॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy