SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१३ ८ इन्द्रियस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पङ क्ती विषयाः पृष्ठे पङक्ती अपरमरिष्टलक्षणम् ... २२०७ १ समान्ते परलोकं गन्तुर्लक्षणम् २२३१ १ अध्यायार्थोपसंहारः ... २२१२ १ पड़ भिर्मासमरिष्यतो लक्षणानि २२३१ ३ ___ अष्टमोऽध्यायः। मासान्तरे मुमूर्पोर्लक्षणम् ... २२३२ १ अवाकशिरसीयेन्द्रियाध्यायः २२१३ २ मासात् मुमूर्षोर्लक्षणानि ... २२३२ ३ विवर्जनीयरूपप्रतिच्छायानिर्देशः २२१३ ४ कतिपयारिष्टानि ... २२३२ ७ जड़ीमूतपक्ष्मदृष्टयोश्चिकित्सानिषेधः २२१३ भिषगादिवोषिणां दोषाः ... २२३५ ४ शुष्यतोऽरिष्टलक्षणम् ... जातारिष्टानां गुणवच्चतुष्पादेऽपि केशगतारिष्टलक्षणानि ... २२१४ १ चिकित्साव्यर्थत्वम् .... नासागतारिष्टलक्षणम् आयुःपरीक्षणे उपदेशः ... २२१५ १ ... २२३६ ३ ओष्ठगतारिष्टलक्षणम् २२१५ ५ अरिष्टस्य लक्षणम् २२३७ १ द्वादशोऽध्यायः। दन्तगतारिष्टलक्षणम् .. २२१५ ७ गोमयचूर्णीयेन्द्रियाध्यायः ... २२३८ २ जिह्वागतारिष्टलक्षणम् ... २२१६ १ मासान्ते मुमूर्षोररिष्टलजणानि २२३८ ४ कतिपयान्यरिष्टलक्षणानि ... २२१६ ३ अद्धमासान्तरे मुमूर्षोर्लक्षणम् २२३८ ८ अध्यायार्थोपसंहारः ... २२१८ ७ दुर्लभजीवितस्य लक्षणम् ... २२३९ १ नवमोऽध्यायः। दूताधिगतारिष्टानि ... २२४० १ यस्यश्यावनिमित्तीयेन्द्रियाध्यायः २२२० २ गच्छतो वेद्यस्य पथि औत्पातिकानि २२४५ १ कतिपयारिष्टलक्षणानि ... २२२० ४ आतुरकुलानामौत्पातिकानि ... २२४७ ३ राजयक्ष्मणोऽरिष्टलक्षणम् ... २२२५ १ मुमूर्षोवैश्मिकजनानां व्यवहारः २२४७ ७ बलमांसक्षयेऽचिकित्स्यानां रोगाणां मरिष्यतः शयनासनादीनि निर्देशः ... ... २२२१ ५ . २२४७ ९ संशयप्राप्तजीवितस्य लक्षणम् २२२२ ९ । द्वादशाध्यायोक्तानामरिष्टलक्षणानां संशयितजीविते वैद्यस्य कर्त्तव्यम् २२२३ १ व समासतः पर्यायान्तरेण निर्देशः २२४९ ३ अपराव्यरिष्टानि अरिष्टरूपाणि पश्यतापि पृष्टेनाअध्यायार्थोपसंहारः ... २२२४ ९ ___ पृप्टेन वा भिपजा कर्तव्यम् २२५३ ८ दशमोऽध्यायः। प्रशस्तदूतलक्षणम् ... २२५५ १ सद्योमरणीयेन्द्रियाध्यायः .. २२२६ १ पथि चातुरवेश्मप्रवेशे च प्रशस्तानि २२५६ १ २२५७ ११ आतुरकुले प्रशस्तलक्षणानि ... सद्यःप्राणास्तितिक्षतो लक्षणानि २२२६ ६ अध्यायार्थोपसंहारः ... २२२९ ७ प्रशस्तम्वप्नानां निर्देशः ... २२५८ ३ आतरलक्षणप्रशस्तिः एकादशोऽध्यायः। ... २२५९ १ अणुज्योतीयेन्द्रियाध्यायः ... २२३० २ आरोग्यस्य फलम् २२५९ ३ समान्तरे मरिष्यतो लक्षणानि २२३० ४ अध्यायार्थोपसंहारः इन्द्रियस्थानस्य मूचीपत्रं समाप्तम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy