SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४र्थ अध्यायः निदानस्थानम्। १३०७ क्लेदं पुनदू षयन् मूत्रत्वेन परिणमयति। मूत्रवहाणाश्च स्रोतसां वक्षणवस्तिप्रभवाणां मेदःक्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते। ततश्च तेषां स्थैर्य्यमसाध्यतां वा जनयति प्रकृतिविकृतिभूतत्वात्। शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयं मूत्रत्वमापद्यमानः श्लैष्मिकैः एभिर्दशभिर्गुणैरुपस्मृज्यते वैषम्ययुक्तैः । तद यथा--श्वेतशातननु शरीरक्लेददूपणेन किं करोतीत्यत आह-- शरीरक्लेदमित्यादि। स इत्यनुवत्तेते । स श्लेष्मा स्वेन मिश्रीयमाणं शरीरक्लेदन्तु दूपयन् मूत्रवेन परिणमति मूत्ररूपो भवन् शरीरे तिष्ठति। ततः किं कुरुते इत्यत आहमूत्रवहाणाञ्चेत्यादि। चकारेण मूत्रवेन परिणतः उलेष्मानुवत्तते। वङ्क्षणवस्तिप्रभवाणां मूत्रवहाणां स्रोतसां गुरूणि मुखानि आसाद्य प्रतिरुध्यते। कुतो गुरूणि भवन्तीत्यत आह-हेतुगर्भविशेषणं मुखानीत्यस्य। मेद क्लेदोपहितानीति मेदःक्लेदोपहितवाद गुरूणि । ननु मूत्रवहवस्तिवक्षणप्रभवस्रोतसां गुरुमुखप्रतिरोधेन किं करोतीत्यत आह-ततश्चेत्यादि। स्थैर्य चिरानुबन्धिलं साध्यवं वार्थात् स्वजनितप्रमेहाणां जनयति। कुतः स्थैय्ये साध्यवं वा जनयतीत्यत आह--प्रकृतीत्यादि। प्रकृतिविकृतिभूतत्वादिति प्रकृत्या हेतुना प्रकृत्यनुरूपेण विकृतिभूतवात् विकृत्या विकृतभूतवाभावात् दृष्यहरक्रियासाध्यखेन समक्रियत्वाच । इति श्लेष्मकाप्युक्त्वा शरीरक्लेदकर्माण्याह-शरीरक्लेदस्वित्यादि। मत्रखमापद्यमान इति मूत्ररूपो भवन, एभिरिति वक्ष्यमाणः श्वेतादिभिर्दशभिः किं स्वाभाविकैरित्यत आह-- तेन, अप्रकृतभूतत्वादितिवचनं हि विशेषार्थत्वान्न पुनरुक्तम् : आसाद्य प्रतिरुध्यत इति गत्वाव. तिष्टते ; प्रकृतिविकृतिभूतत्वादिति प्रकृतिभूतैर्गुणैः सधैरव विकृतत्वान : सव्व एव यस्मात् श्लेष्मणो गुणा विकृताम्तस्मात् प्रकोपप्रकर्षात् स्थिरो भवति, अतिप्रकर्षात् तु असाध्य इत्यर्थः । किंवा प्रकृतिभूतः इलेमा समाने दूष्ये मेदोवसादौ, विकृातभूतश्चासमाने शोणितादौ, तेन समानासमानत्वादित्यर्थः ; तशच समानदृप्यप्राप्त्या बलिन्यमसमानदृष्यप्राण्या विरुन्द्रोपक्रमत्वं कफस्य भवति ; ततश्च स्थैर्यममाध्यता वा युक्त्येति मन्तव्यम्। सम्प्रति यथा कफमेहाः कफगुणयोगाद दश भवन्ति, तथा प्राह-शरीरेत्यादि । वैषम्यमिह वृद्धिकृतमेव वेदितव्यम् ; क्षयरूपवैषम्यस्य एवंरूपच्याध्यजनकत्वात् । वैषम्य एव For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy