SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०म अध्यायः ! इन्द्रियस्थानम् । क्षीणशोणितमांसस्य वायुरुद्ध गतिश्चरम् । उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम् ॥ ६॥ अन्तरेण गुदं गच्छन नाभिञ्च सहसानिलः । कृशस्य वङ्क्षण गृह्णन् सद्यो मुष्णाति जीवितम् ॥ ७ ॥ वितत्य पशु काग्राणि गृहीत्वोरश्च मारुतः । स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जावितम् ॥८॥ हृदयञ्च गुदे चोभे गृहीत्वा मारुतो बली । दुर्बलस्य विशेषेण सद्यो मुष्णाति जांवितम् ॥ ६ ॥ वङ्क्षणौ च गुदे चोभे गृहीत्वा मारुतो बली । श्वासं संजनयन् जन्तोः सद्यो मुष्णाति जीवितम् ॥ १० ॥ Acharya Shri Kailassagarsuri Gyanmandir २२२७ गङ्गाधरः- क्षीणेत्यादि । स्पष्टम् ॥ ६ ॥ गङ्गाधरः - - अन्तरेणेत्यादि । कृशस्यानिलो गुदं नाभिश्चान्तरेण गुदनाभी विना गच्छन् वङ्खणौ गृह्णन् जीवितं सद्यो मुष्णाति ॥७॥ गङ्गाधरः - वितत्येत्यादि । मारुतो नरस्य पशुकाग्राणि पारवस्थिनाम् अग्राणि वितत्य विस्तृतीकृत्य उरो वक्षश्च गृहीत्वा स्तिमितस्य स्तब्धाङ्गस्य आयताक्षस्य स्फारितनेत्रस्य तस्य जीवितं सद्यो मुष्णाति ॥ ८ ॥ गङ्गाधरः -- हृदयञ्चेत्यादि । बली मारुतो नरस्य हृदयं वक्षो गुदं चोभे उत्तरगुदश्चाधरगुदञ्च गृहीत्वा सर्व्वस्यापि जीवितं सद्यो मुष्णाति । दुब्बलस्य विशेषेणातिशीघ्र जीवितं मुष्णाति ।। ९ ।। गङ्गाधरः- वङ्गणौ चेत्यादि । स्पष्टम् ॥ १० ॥ For Private and Personal Use Only इति तितिक्षत इव, प्राणानां प्रियत्वेन स्वयं हननायोग्यत्वात् । पिण्डिके इति जङ्घापिण्डिके ॥ १-६ ॥ चक्रपाणिः - गुदं नाभिचान्तरेणेति गुदनाभिमध्ये हृदयं गृहीत्वेति हृदयं स्वविकारेण प्राप्येति ॥ ७-१० ॥ * गुदं नाभिञ्चान्तरेण गृह्णाति सहसाऽनिलः इति वक्रोक्तः पाठः ।
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy