SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८० चरक-संहिता। इन्द्रियानीकमिन्द्रियम् तत्र श्लोकः। एतदिन्द्रियविज्ञानं यः पश्यति यथातथम् । मरणं जीवित चैव स भिषग ज्ञातुमर्हति ॥ २४ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने इन्द्रियानीकमिन्द्रियं नाम चतुर्थोऽध्यायः॥४॥ गङ्गाधरः-अध्यायाथमुपसंहृत्य प्रशंसति--तत्रेत्यादि। इन्द्रियस्य विज्ञानं विज्ञानकरणं शास्त्रं यः पश्यति जानाति ॥२४॥ अध्यायं समापयति-- अग्नीत्यादि ॥ इति वैद्यश्रीगङ्गाधरकविरत्रविरचिते चरकजल्पकल्पतरौ पञ्चमस्कन्ध इन्द्रिय स्थानजल्पे इन्द्रियानीकेन्द्रियजल्पाख्या चतुर्थी शाखा ॥४॥ बहुश इत्यनेन सकृदर्शनस्य नारिष्ट चम्। इन्द्रियविज्ञानम् इन्द्रियगतरिष्टज्ञानम् । जीवितज्ञानम्चेह रिष्टशून्येन्द्रियज्ञाने सति भवतीति ज्ञेयम् ॥ २१-२४॥ इति महामहोपाध्यायचरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने इन्द्रियान केन्द्रियं नाम चतुर्थोऽध्यायः ॥ ४॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy