________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरस्थानस्य सूचीपत्रम् ।
१८०६
१
प्रथमोऽध्यायः।
विषया:
पृष्ठे पडतो विपया:
पृष्ठे पङक्तौ । तिभ्रंशस्य पृतेश्च लक्षणम् १८३६ ३
स्मृतिभ्रंशस्य स्मृतेश्च लक्षणम् १९३७ । कतिधापुरुषीयशारीराध्यायः १७४३ ३
प्रज्ञापराधलक्षणम् पुरुषाश्रितास्त्रयोविंशतिः प्रश्नाः १७४४ १
कालकर्मणां सम्प्राप्तिनिर्देशः १८३९ ५ धातुभेदेन पुरुषस्य भेदः ...
असात्म्येन्द्रियार्थसंयोगविवरणम् १८४२ ३ मनसो लक्षणम् ...
१७६३ १
शारीरव्याधीनां सुखदुःखयोश्च हेतु. दशेन्द्रियाणां निर्देशः .. १७७७ १
निर्देशः ... ... पञ्च महाभूतानि तेषां गुणाश्च
१८४४ ५ १७८२ ३
वेदनानामधिष्टाननिर्देशः ... १८४७ ३ बुद्धेविवरणम् ... ... १७९२ १
वेदनानिवृत्तिकारणम् ... पुरुषस्य कारणता
१७९७
योगलक्षणम् ... पुरुषप्रतिष्ठितभावानां निर्देशः
योगिनामैश्वरबलनिर्देशः ... १८५२ १ पुरुषस्य प्रभवकारणम्
१८०५ ५ मोक्षलक्षणम् ...
१८५५ १ पुरुषस्य ज्ञत्वाज्ञत्वादिनिर्देशः
योगजस्मृतेर्विज्ञानोपायः ... १८५५ ३ चतुर्विंशतिकपुरुषस्य सम्भबहेतुषु
स्मृत्युपलाभे हेतुः
१८५७ प्रकृतिविकारनिर्देशः ... १८१२ १
स्मृतेः कारणानि पुरुषस्य लिङ्गानि ... १८१८ १
तत्त्वस्वरूपम् .. ... निष्क्रियस्थात्मनः क्रियावत्वे हेतुः १८२४ १
चरमसन्नवासस्य फलम् ... १८६० ५ पुरुषस्यानिष्टयानिपु जन कारणम् १८२६ १
भूतात्मनोऽनुपलब्धौं हेतुः .... १८८२ १ वशिनस्तस्य लक्षणानि ... १८२७ १
अध्यायार्थोपसंहारः ... १८९४ । सर्वगतस्थात्मनः सर्ववेदनाज्ञानाभावे
कारणम् ... ... १८२७ ३ द्वितीयोऽध्यायः। आत्मनो विभुत्वे कारणम् ... १८२८ १ क्षेत्र क्षेत्रज्ञयोरनादित्वम् ...
अतुल्यगोत्रीयशारीराध्यायः १८९. २ आत्मनः साक्षित्वे कारणम् ...
अग्निवेशस्य प्रश्नः ... १८९५ ३ पुरुषत्य वेदनाकृतविशेषनिर्देशः १८३० ३
शुक्रशब्दाभिधेयकथनम् ... १८९६ १ वेदनानां चिकित्सानिर्देशः ..... १८३१ ३
गर्भोत्पत्तौ कारणम् ... १८९७ ३ वेदनानां हेतुनिर्देशः .... १८३५ १
| सप्रजाया अपि नार्याश्चिरान गर्भबद्धिविभ्रंशलक्षणम् १८३६ १ धारणे हेतुः
१८९८१
m
.
:
For Private and Personal Use Only