SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५२ चरक-संहिता। [आत्रेयभद्रकाप्यायः कुष्णातिमांसानि प्रगालयति कुष्ठानि विषश्च वर्द्धयति शोफान् स्फोटयति दन्तांश्च्यावर्यात पुस्त्वमुपहन्ति इन्द्रियाण्युपरुणद्धि पलिपलितखालित्यमापादयति । अपि च लोहितपित्ताम्लपित्तविसर्पवातरक्तविचचिकेन्द्रलुप्तप्रभृतीन् विकारान् उपजनयति ॥ ४६॥ ____कटुको रसो वक्त शोधयति अग्निं दीपर्यात भक्तं शोषयति घ्राणमात्रावयति चक्षुर्विरेचयति स्फुटीकरोतीन्द्रियाणि अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलानुपहन्ति रोचयत्यशनम् कण्डू विलालयति ब्रणानवसादयति क्रिमीन् हिनस्ति मांसं विलेखयति शोणि तसङ्घातं भिनत्ति बन्धान् वैचित्त्यं जनयति। मांसानि कुष्णाति हिनस्ति। कुष्ठानि प्रगालयति । विषं भुक्तं शरीरस्थं वद्धयति । शोफान स्फोटयति विदारयति । दन्तांच्यावयति च्युतान् करोति। वलिः शिथिलीभूतं चम्म । पलितं केशशुक्लता। खालित्यं केशोन्मूलीभावो नेन्द्रलुप्तं नाम। अपि च लोहितपित्तादीन विकारानुपजनयति । अम्लपित्तन्तु अष्टोदरीये यद्यपि नोक्त तथापि महा. रोगाध्याये पित्तव्याधिष्ववगन्तव्यम् । इन्द्रलुप्त खालित्यं नाम रोगविशेषो न तु केशोन्मूलनमिति ॥४६॥ । गङ्गाधरः-लवणस्याग्नयवसाधम्यात् कटकमाह-कटको रस इत्यादि। व शोधयति मुखगतक दं छेदयति। भक्त भुक्त शोषयति। घ्राणं घ्राणेन्द्रियाधिष्ठानम्। इन्द्रियाणि स्फटीकरोति प्रत्यक्तानीन्द्रियाणि करोति । अलसकादीनुपहन्ति । उपचयः सञ्चयः। स्नेहं शरीरादेः स्निग्धवम्। कण्डूं विलालयति विलीनां करोति। व्रणान् अवसादयति अवसन्नान् करोति । मांसं विलेखयति विलिखनं खननविशेषः। शोणितसंघातं भिनत्ति द्रवीकरोति । यत्र मात्रातिरिक्तो लवणो भवति तत्र नान्यो रस उपलक्ष्यते ; आहारयोगीत्याहारे सदा युज्यते, मोहयति वैचित्त्यं कुरुते, मूर्च्छयतीति संज्ञानाशं करोति ॥४५॥४६॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy