SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ . चरक-संहिता। यज्जापुरुषीयः तत्र श्लोकः। शरीररोगप्रकृतौ मतानि तत्वेन चाहारविनिश्चयाय * । उवाच यजःपुरुषादिकेऽस्मिन् मुनिस्तथाग्राणि वरासवांश्च ॥३५ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते श्लोकस्थाने यजःपुरुषीयो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ गङ्गाधरः-तत्र श्लोक इत्यादि। शरीररोगेत्यादिनैकेनाध्यायाः शरीरप्रकृतौ रोगप्रकृती चोपादानकारणे तत्त्वेन मुनीनां मतानि आहारविनिश्चयाय यानि हिताहितानि तथाग्राणि श्रेष्ठतमानि तथा वरासाश्चास्मिन् यज्जःपुरुषादिकेऽध्याये मुनिरात्रेयपुनर्वसुरुवाचेति ॥३५॥ अग्नीत्यादि। सव्व पूर्ववत् । इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ सूत्रस्थानीय पञ्चविंशयज्जःपुरुषीयाध्यायजल्पाख्या पश्चविंशी शाखा ॥२५॥ आदिग्रहणाद, द्रव्यस्वभावेतिकर्तव्यतासंग्रहणम् ; तत्तत्कार्यमिति देशकालशरीरदोषादिभिन्नं हितत्वम्। मनःशरीरेत्यादिना गुणकथनं युक्तया पीतस्यासवस्य ज्ञेयम् ॥ ३०-३५॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्बेददीपिकायां सूत्रस्थान व्याख्यायां यजःपुरुषीयो नाम पञ्चविंशोऽध्यायः ॥२५॥ * आहारविनिश्चयो य इति पाठान्तरम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy