SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R २५श अध्यायः ] सूत्रस्थानम् । ८६० भवन्ति चात्र । अग्रगाणां शतमुदिष्टं यद् द्विपञ्चाशदुत्तरम् । अलमेतद्विकाराणां विघातायोपदिश्यते ॥ २३ ॥ समानकारिणो येऽस्तेिषां श्रेष्ठस्य लक्षणम् । ज्यायस्त्वं काय्यकतृ त्वेऽवरत्वञ्चा-युदाहृतम् ॥ २४ ॥ अहितानाञ्च श्रेष्ठतममसंग्रहणं साहितश्च । सर्वसन्न्यासः सर्वेषामारम्भाणां प्रवृत्तीनां सम्यक निक्षेपस्त्यागः सुखकराणां श्रेष्ठतमः सुखकर इति ॥२२॥ गङ्गाधरः-एषां संग्रह श्लोकानाह –भवन्ति चात्रेत्यादि। अग्राणा मित्यादि। इति अग्राणां श्रेष्ठतमानां यद द्विपश्चाशदुत्तरं शतमुद्दिष्टं संक्षेपेणोक्तं तदेत दिकाराणां विघातायालं समर्थमुपदिश्यते। एषां विज्ञानतो जातसामथ्यः पुरुषोऽन्येषामपि कम्गुणनिर्देशसमथौं भवति। तेनानुक्तानामपि कम्मा पधानां द्रव्याहोनि व्रयान्न चेतावन्मात्रं श्रेष्ठतम परिसमाप्तम । ये खर्थाः समानकम्मेकारिणस्तेषां श्रेष्ठतमस्य लक्षणं ज्यायस्वं श्रेष्ठखमवरखश्च रसाभ्यामः कर्शन'नामित्यपवादं वर्जयित्वा, तेन घृताभ्यासो रसायनानामिति न विरुध्यते । अमृतानामिति जीवितप्रधानहेतूनाम्, सर्वसंन्यासः सर्वक्रियात्यागः, स हि परमसुखमोक्षहेतुः शारीरे वक्तव्यः ॥ २२ ॥ चक्रपाणिः-अग्रयाणामित्यादौ अग्रपशब्दः श्रेष्टवचनः, अलमिति समर्थम्, अत्र ज्वरप्रमेहादयोऽपि स्वरूपेणातिपीड़ाकरत्वानुपङ्गिकत्वादिना ज्ञाताः सन्तः चिकित्सायामुपयुक्ता भवान्त, अतो ज्वरादिज्ञानमपि विकाराणां विघाताय समर्थ भवति, अग्रयाणाञ्च विकारशमकत्वाभिधानं प्राधान्यादुच्यते स्तुत्यर्थ वा तेन यदुच्यते--एत एव चेदग्रघाधिकारे विहिता विकारान् शमयन्ति, तत् किनपरचिकित्साभिधानेनेति तन्निरस्तं ; विकारविघातश्चेहोत्पन्नानाञ्चौषधोपयोगेन तथानुत्पन्नानां स्वास्थ्यपरिपालनेन ज्ञेयः ॥ २३ ॥ चक्रपाणिः-अग्रवाधिकारोक्त संग्रहेण कथयति-समानेत्यादि । समानकारिणस्तुल्यकाणः ; श्रेष्ठस्य लक्षणमिति प्रशस्तस्य लक्षणम्, लक्षणन्त्विह पाठ एव पाठेन हि श्रेष्ठं लक्ष्यते ज्ञायते इत्यर्थः : ज्यायस्त्वं वृह त्वम् तदा प्रशस्तगुणवृहत्त्वज्ञेयम् अत एवाहिताधिकारकथने श्रेष्ठतमशब्दं त्यका "अपथ्यतमत्वे प्रकृष्टतमा भवन्ति” इत्युक्तम्, तेन, श्रेष्ठस्य लक्षणमिति रक्तशाल्या. दीनां हिताहाराणां ज्ञेयम् ; ज्यायस्त्वञ्चाहिताहाराणां यवकादीनामपथ्यतमत्वे प्रकर्षशालित्वम ; कार्यकत्र्तृत्वे वरत्वव्येति कर्मणि चोत्कृष्टत्वं, तच्च "अन्नं वृत्तिकराणाम् इत्यादिनोक्त ज्ञयम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy