SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७६ चरक-संहिता। ( यज्जःपुरुषीयः एतद्विश्वं सृजते इति चोक्तम्। तस्मात् स्वयं किश्चिदपि न करोतीति तस्य न काव्यमस्ति। शानबलक्रियाभिः शक्तिभिविश्वं क्रियत इति तच्छक्तिमत्त्वाद्विश्वकृदित्युक्तम् । तद्यथा--अतिपरमसूक्ष्मध्वन्यादिप्रभावगुणवती अतिपरमव्योमरूपा शक्तिरेव मूलं ब्रह्म। तत् पाक सर्गात् क्रियागुणव्यपदेशाभावादसदेव सत्। तत् तेजोऽसृजत्। तत्तेजोऽपोऽमृजत् । ता आपोऽन्नम् असृजन्त इति तिसो देवताः सृष्ट्वा ताभिविशिष्टाऽसावजा शक्तिलौहितशुक्लकृष्णवदाभासाऽतिसूक्ष्मध्वन्यवरुद्धाऽतिसूक्ष्मव्योमरूपा वाग्बभूव। सा खलु सर्वाणि गायति च त्रायते च संसारादिति गायत्ती नाम महामाया शक्तिः । सा पुनः शान्तिर्विद्या प्रतिष्ठा निवृत्तिरिति चतसः शक्तयो भूत्वैकीभ्य तच्चतुर्ग्रहः परमव्योमरूपः परमात्मा व्योमकेशः शिवो बभूव । स चानन्तशक्तिमान्। तस्य स्वाभाविक्यस्तिसः शक्तयो ज्ञानशक्तिरिच्छाशक्तिः क्रियाशक्तिश्चेति। ततः परमात्मा शिवः परमव्योमरूप आत्मयोनिब्रह्मयोनिश्चेत्युक्तम् । तथा चोक्तं श्वेताश्वतरोपनिपदि-"ब्रह्मवाहिनो वदन्ति । किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क च सम्मतिष्ठिताः। अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्यम् ॥ कालः स्वभावो नियतियेदृच्छा भूतानि योनिः पुरुषेति चिन्ता। संयोग एषां न तु आत्मभावादात्माप्यनीशः सुखदुःखहेतोः॥ ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैनिगढ़ाम् । यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥” इति कालादीनामेकैकस्य जन्मादिकारणखाभावेन ब्रह्मवं निराकृत्य देवस्य परमव्योम्नः शिवस्यात्मा या शक्तिस्तस्याः सर्वेषां जन्मादिकारणवादब्रह्मवमुक्तम् । सैवाजा सव्वं ससज्जेंति चोक्तम्---"अजामेकां लोहितशुक्लकृष्णां बढीः प्रजाः सृजमानां सरूपाम् । अजो ह्य को जुषमाणोऽनुशेते जहात्येनां भुक्तभागामजोऽन्यः ।” इति । छान्दोग्योपनिषदि चोक्तम्-“गायत्री वा इदं सर्वं भूतं यदिदं किश्च। वाग्वै गायत्री वाग्वै सर्वभूतं गायति च त्रायते चेति ।” तद्यथा तदप्युक्तं तत्रैव-“सेयं देवतैक्षत हन्ताहमिमास्तिसो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । तासां त्रिवृतं त्रितमेकैकां करवाणीति च। सेयं देवतेमास्तिसो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्यकरोत् तासां त्रिवृतं त्रितमेकैकामकरोदिति गायत्ती शिवेच्छयैकीभूय शिवेन सह सर्व ससज्जेति।” नन्वेवं तहिं गायत्तताः परमात्मादि सवें जातं कथं यतो वा इमानि भूतानि जायन्ते इत्यादि विद्या परमे व्योम्नि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy