SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६३ २५श अध्यायः सूत्रस्थानम् । एतद् यदेतदादित्यस्य मण्डले तमोगुणयोगात् परं कृष्णरूपं सदस्ति । ४ । अथ गृह्या एव देवताः सदाशिवं ब्रह्माभितपन्नभितप्तस्य तस्य ततो यशस्तेज इन्द्रियं वीय्येमजायत। रसश्च स एव परिणमन् कषाय इव रसोन्नाघमजायत । तद यदूद्ध सुषिद्वारेणाक्षरत्तत्तदादित्यं शिवमभितो ज्योतीरूपं सन्मण्डलाकारेण हृदयेऽश्रयत्। तद्वा एतत् यदेतदादित्यस्य मण्डलमध्ये क्षोभत इव वत्तते । ५। इति। इत्येवं भेदकैर्देशाङ्गुलात् खर्लोकादधस्ताद वर्लोको नाभिपर्यन्तं विशिप्यते । २। इत्येवं विज्ञानश्चाविज्ञानश्च सृष्ट्वा स परमात्मा समण्डलः सन वृत्तौजाः सन् प्राक् सर्गाद यत्तम आसीत तन्नुनोद । अथ नाभेरवस्तात् पश्चाशदलिमिते परमे व्योम्नि सत्यञ्चानृतञ्च सत्यमभवत् । तथाभूतः सन सर्वभूतमयो भूखा स परमन्योम पुरुष उद्दिदीपे। तदुक्तं मनुना-“योऽसावतीन्द्रियो. ग्राह्यः मूक्ष्मोऽव्यक्तः सनातनः। सबभूतमयोऽचिन्त्यः स एव स्वयमुद्रभो॥" इति । तदयथा---अयस्तात् पञ्चाशदङ्गलं परमव्योम विद्याविद्याश्रयपश्चब्रह्मपुरुपैरावृतं यत्तत्र खल्वोङ्कारादिवर्णमयो देव स्त्रिधा भूखा ऋग्यजुःसामवेदेषु प्रविवेश। तथैवाथववेदस्त्रिधा भूला शान्तिभागेनग्वेदमनुप्राविशत् । पौष्टिकांशेन यजुर्वेदमाभिचारिकांशेन सामवेदमित्येवं त्रयी बभूव । तच्चैकीभूतं सदाख्यं वस्तुभूतमेकं बभूव । तत्सदेव द्विधा भूत्वाद्धेन चिदबभूवाद्धं सदेव स महाविष्णुः कालो नामाक्षरपुरुषादुत्तम इति पुरुषोत्तमः। तत्र योऽशः परम ग्योम्नः स रुद्र इति। हरिमेहदादिसंहरणात् । चिच्च सम्प्रसादो मुख्यांशोऽसम्प्रसादो गुणांश इति भेदेन द्विधा अभवत्। तत्र चिन्मुख्यांशः सम्प्रसादः क्षेत्र आत्मा पुरुषः स कूटस्थः सन्नानन्दतीति आदो सत ततश्चित् तत आनन्द इति सच्चिदानन्दो विष्णुः । परमव्योम्नस्त्वधस्तादक्षे जातखादधोऽक्षजश्वोच्यते। स हि परमात्मनो ज्ञस्य परव्योन्नो योऽशश्चित्प्रसादांशेनामृतस्तावानंश इति चित्प्रसादांशोपाधिना भिदाते। अत्र स परमात्मनोऽशस्तत्तत्पुरुषो नाम । चिद्गुणांशः पुनरसम्प्रसादो ब्रह्मा नाम प्रधानमुच्यते। तत्र परमव्योन्नो योऽशः स ईशानो नाम शिवः। एतत् कालक्षेत्रशप्रधानमिति त्रयं सत्यमेव सत। सदनुपविष्टत्वात। ततस्तत प्रधानं क्षेत्र नाधिष्ठितं कालमनुमविश्य क्षेत्र क्षोभयन् प्रधानं सङ्कोच्य विकाश्य त्रीन् सत्त्वरजस्तमोगुणान क्रमेणाविद्या नाम कलाविद्याऽभिव्यञ्जयन्ती तत् त्रिगुणलक्षणं कालानुप्रविष्टं क्षेत्रशाधिष्ठितं प्रधानं संहतीकृत्याव्यक्त नामात्मानं For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy