SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४श अध्यायः? सूत्रस्थानम् । कफोदरे चैतामेव च कासश्वासयोरप्यादिशन्ति। गृध्रस्यामिव विश्वच्याम् । श्रोणिं प्रतिसमन्ताद ग्रङ्ग प्रवाहिकायां शूलिन्याम्। परिकत्तिकोपदंशशकदोषशुक्रव्यापत्सु मेदामध्ये । वृपणयोः पार्वे मूत्रदयाम् । नाभेरधश्चतुरङ्गले सेवन्या वापपाश्र्वेदकोदरे। वामपावें कक्षास्तनयोरन्तरेऽन्तविद्रधी पाश्वेशूठे च । बाहुशापावयाहुकयारप्येके वदन्त्यं तयोरन्तरे। त्रिकसन्धिमध्यगतां तृतीयके। अधःस्कन्धसन्धिगतामन्यतरपाश्वसंस्थितां चातुथके। हनुसन्धिमध्यगतामपस्मारे। शङ्ख के केशान्तमधिगतामुरोऽपाङ्गललाटेषु चोन्मादेऽपस्मारे च। जिद्वारागेवघोजिह्वायां दन्तव्याधिषु च । तालुनि तालव्येषु । कर्णयोरुपरि समन्ताइ कणेशूटे तद्रोगेषु च । गन्धाग्रहणे नासारोगेषु च नासाग्रे। तिमिराक्षिपाकप्रभृतिष्वापये पनासिके लालाव्यामपाड्याञ्चता एव शिरोरोगाधिमन्यप्रभृतिषु रोगेष्विति । अत ऊद दुष्टप्रधनमनुपाख्यास्यामः। तत्र दुर्विद्धातिविद्धा कुश्चिता पिचिता कुट्टिना अप्रत्र ता अत्युतीर्णा अन्तेऽभिहता परिशुष्का कूणिता वेपिताऽनुत्थिनविदा शवहना नियंमिावि दाऽव्याध्याविना धेनुका पुनःपुनविदा सिरानावस्थि पनिम्मे चेति विशति व्यत्राः। तत्र या मूक्ष्मशनिदा न व्य कास्क स्रवत रुतायावती च सा दुविद्धा (१) प्रमाणातिरिक्त विद्वापामतःप्रविगति शोणिां शोणितातिप्रातिर्वाप्यतिविद्रा (२) कुश्चितायामप्यम् (३)। कु ठशस्त्रप्रथिता पृथलीभावमापन्ना पिचिता (४)। अनासादिता पुनःपुनरन्तयाश्च बहुगः शस्त्राभिहता कुट्टिता (५)। शीतभयमूच्छाभिरपत्तशाणता अप्रत्रता (६)। तोश्णमहामुखशस्त्रविद्धा अत्युदीणों (७)। अल्परक्त त्राविण्यन्तेऽभिहताविद्रा (८)। क्षीणशोणितस्यानिलपूर्णा परिशुष्का (९)। चतुर्भागावसादिता किञ्चित्पत्तशाणिता कूणिता (१०)। दुःस्थानबन्धनादवेपमानायाः शोणितसम्मोहो भवति सा वेपिता (११)। अनुत्थितविद्वायामप्येवम् (१२)। छिन्नातिप्रात्तशोणिता क्रियासङ्गकरी शस्त्रहता (१३)। तिप्यणिहित शस्त्रा किञ्चिच्छेषा तिव्यग्विद्धा (१४)। बहुशःक्षता हीनशस्त्रप्रणिननापविद्धा (१५)। अशस्त्रकृत्या उच्याध्या (१६) । अनवस्थितविद्धा विद्रता (१७) । प्रदेशस्य बहुशोऽघटनादारोहव्यधा मुहुर्मुहुः शोणितसावा धेनुका (१८) । मूक्ष्मशस्त्रव्यधनादहुशा विच्छिन्ना पुनःपुनविद्धा (१९)। स्नाय्वस्थिसिरासन्धिमम्सु विद्धा वा रुजां शोषं वैकल्यं मरणं वापादयति (२०)। भवन्ति चात्र । सिरासु शिक्षितो नास्ति चला होताः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy