SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८०६ चरक-संहिता। [ अष्टोनिान्दतीयः या या यथा यत्प्रभवा निद्रा तत्सर्वत्रिजः। अष्टौनिन्दितसंख्याते व्याजहार पुनव्वंसुः ॥ ३३॥ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टौ निन्दितीयो नामैकविंशोऽध्यायः ॥ २१ ॥ तमोभवेत्यादिना यद्भवा पुरुषाय या या निद्रा। रात्रिस्वभावप्रभवेत्यादिना यथाप्रभवा या निद्रा तत्सर्व सामान्यत उक्तम् ॥३३ ।। अध्यायं समापयति---अग्नीत्यादि। सर्च पूववव्याख्येयम् । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ मूत्रस्थानीयाष्टौनिन्दितीयाख्यैकविंशाध्यायजल्पाख्या एकविंशी शाखा ॥२१॥ चक्रपाणिः-संग्रहे अनिद्रायेति अविद्यमाननिद्राय पुरुषाय। यथाप्रभावा चेति भूतधात्रीत्यादिवर्णितप्रभावा ॥ ३३ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान व्याख्यायाम् अशौनिन्दितीयो नाम एकविंशोऽध्यायः ॥२१॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy