SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१श अध्यायः सूत्रस्थानम्। ७६१ वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च । रुक्षोष्णा वस्तयस्तोष्णा रुक्षाण्युद्वत्तेनानि च ॥ गुडचीभद्रमुस्तानां प्रयोगस्त्र फलस्तथा। तक्रारिष्टप्रयोगश्च प्रयोगो मानिकस्य च ॥ श्लेष्मसंसृष्टमेदस्त्वादिष्टमित्यतः प्रशातिकायवादीनामतपणानां संस्कारेण च गुरूणां लघुत्वं विधाय भोजनम् । तथा गुरूणां संस्कारेणातपणत्वं विधाय भोजनं स्थलानां कर्षणं प्रतीष्ट भवति । अतिस्थूलस्य ज्वरादो व्याधौ दुरुपक्रमखात । न हि तस्य सन्तपेणं स्थौल्यकरखाद्धितम् । नाप्यतपणमतिद्धाग्निवायुखात सह्य स्यादिति । कृशानां हणार्थ लघु यदव्यं भवति अग्निकरत्वा तदतिकृशस्याल्पाग्नित्वादिष्टमपि तचाहणवान चेष्टं गुरुत्वहणमिष्टमग्निवलापेक्षया देयम् । यच्च सन्तर्पणं द्रव्यं तदपि पुष्टिकरत्वादिष्टमित्यर्थः । इत्यञ्च गुरुत्वापतर्पणखोभयं यत्र तदिष्ट स्थौल्ये । लघुतासन्तपणत्वोभयं यत्र तदिष्ट कार्श । एवं सति स्वभावगुरुद्रव्यं संस्कारेणापतपणं कृत्वा स्थौल्ये स्वभाव लघु च द्रव्यं संस्कारेण लघु च कृत्वा स्थालये प्रयोक्तव्यम् । तथा का स्वभाव लघु यद्रव्यं तत् संस्कारेण सन्तर्पणं कृत्वा स्वभावगुरु च यदद्रव्यं तदपि संस्कारेण गुरु कृत्वा प्रयोजयेदित्यर्थः । लघुत्वस्यापतर्पणत्वं गुरुत्वस्य सन्तपणत्वमिति । तत्रादो स्थौल्ये गुरु चातपणं कपणमिति सूत्रं विटणोत्यत्रैव चिकित्सास्थाने विवरणानभिप्रायात् ॥ १७॥ गङ्गाधरः ---वातघ्नत्यादि। वातनानीति गुरुस्निग्धोष्णानि। श्लेष्ममेदोहराणीति रुक्षोणलपनि च अन्नपानानीत्यन्वयः । एतदपि भाष्यरूपेण सूत्रम् । "रुक्षोप्णा वस्तयस्तीक्षणाः" इति वस्तितिहराणामिति वचनात् स्नेहद्रव्यनिर्मितखाद्वस्तेः सर्वस्या एव । सति च वातहरत्वे तीक्ष्णरुक्षोष्णद्रव्ययोगेण तथाखविधानान्मेदःश्लेष्महरखं बोध्यम् । एवं रुक्षद्रव्यकृतोद्वत्तेनश्च जलोपसेकेन गुरुवात् वातहरखापतपणखश्च बोध्यम् । गुड्चीभद्रमुस्तानां प्रयोगस्त्रिदोषहरखात लाघवादग्निवृद्धिकरं सन्तर्पणत्वाच्च पुष्टिकृत् ; एतच्च द्वितयमप्यभीष्टतमत्वेनोक्तम् । तेन मेदस्विनो यल्लघु चातर्पणं प्रशातिकाप्रियङ्गादि, तच्च कर्त्तव्यम् । तथा कृशस्यापि नवान्नादि गुपि सन्तर्पण कर्तव्यम् । परं लाघवं गौरवञ्च तत्संस्कारादिना प्रतिकर्त्तव्यम् ॥ १७ ॥ चक्रपाणिः-माक्षिकस्येति मधुनः, न च मधुनो वृष्यप्रयोगेषु दृरत्वाद बृहणत्वं वाच्यम, यतः योगवाहि मधु यदा वृष्येण युज्यते तदा वृष्यत्वं करोति, लेखनयुक्तन्तु लेखनकरम, तथा For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy