SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ! त्रिशोथीयः 750 चरक-संहिता। विधिभेदं विकाराणां त्रिविधं बोध्यसंग्रहम् / प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु // शोथानां सङ्ख्या। छेदनेत्यादिना आगन्तुशोथानां निमित्तम्। ते पुनरित्यादिना च रूपं बहुवचनात् / वणवन्धेत्यादिना क्रियासूत्रश्च। निजा इत्यादिना दोषजशोथानां निमित्तं सामान्यत उक्तम् / अयन्वत्र विशेष इत्यादिना दोषविशेषवातशोथानां निमित्तं बहुवचनात् / (प्रदीप्तिस्त्वित्यादिना सम्माप्तिम् ) / स क्षिप्रोत्थानेत्यादिना रूपश्च / उष्णतीक्ष्णेत्यादिना पित्तशोथानां निमित्तम् / प्रकुपितमित्यादिना सम्पाप्तिम् / स क्षिप्रत्यादिना रूपश्च / गुरुमधुरेत्यादिना कफशोथानां निमित्तम्। प्रकुपित इत्यादिना सम्माप्तिम् / स कृच्छत्यादिना रूपञ्च। यथास्वेत्यादिना द्वन्द्वजशोथानां निमित्तं रूपश्च / पुनयथास्वेत्यादिना सान्निपातिकशोथानां निमित्तं रूपञ्चोक्तम् / प्रकृतिभिरित्यादिना पुनः सङ्ख्या / बहुवचनादुक्ता वोध्या बहुवचनाच्च। भवन्ति चात्रे. त्यादिना वातादिजानां शोथानां पुनरधिकरूपञ्चोक्तमिति वोध्यम् / स्नेहोष्णमनाभ्याञ्चेत्यादिकमपि हुअपशयं बहुवचनाद्विद्यात् / यस्तु पादाभिनिव्वत्त इत्यादिना तेषां तेषां विकाराणां वातादिजानां शोथानामसाध्यतावचनेन तदितरेषां साध्यता / तेषाश्च न च साध्यता उक्ता। एतेन यस्तु स्नेहोष्णमनाभ्यामित्याद्य पशयवचनं साध्यतापरतया व्याचष्टे तद् दृषितं भवति / छर्दिरित्यादिना तूपद्रवाश्च न साध्यतावचनेन बोध्याः। यस्येत्यादिना सम्पद्यते सुखीत्यन्तेन ऐकदेशिकांस्तांस्तान् पूर्वजान् माक्शोथरूपेण जातान् पश्चादुपजिहादित्रणादिरूपेण भाविनः शोधान निमित्तसम्प्राप्तिरूपसहिताश्चैकैकश्लोकेन त्रिभिस्तु रोहिणीरोगञ्चोक्तवान्। इति यथोक्तक्रमेण सङ्ख्यानिमित्तरूपाणि बोध्यानि न तु यथाक्रमेण। सन्ति चैवेत्यादिनाऽधिमांसभेदम् / विकारनामाकुशल इत्यादिना त्रिवियो बोध्यसंग्रहः / विकारविज्ञानार्थ बोध्यानां प्रकृत्यधिष्ठानान्तरसमुत्थान विशेषाणां संग्रहः / उत्साहेत्यादिना वातादीनां प्राकृतं कर्म / इत्युक्त ज्ञेयम् ; न चेति न च साध्यताम्, यथा--"यश्च पादाभिनिवृत्तः" इत्यादि। तेषामित्युपजिह्वादीनाम् / शोधान् पूर्वजानित्यभिदधानः, उपजिह्वादिषु पूर्व शोथो भवति, पश्चापजिहादिशेगर तिरिति दर्शयति, भत्त एव "भाशु सञ्जनयेत् शोथम्" इत्युका "जायतेऽरयोप For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy