SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ अध्यायः सूत्रस्थानम् । ७२७ कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना । ज्ञानार्थ भिषजाञ्चैव प्रजानाञ्च हितैषिणा ॥६६॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः ॥ १७ ॥ अध्यायं समापयति-अग्नीत्यादि। पूव्ववद् व्याख्यातव्यम् । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ सूत्रस्थाने,कियन्तःशिरसीयसप्तदशाध्यायजल्पाख्या सप्तदशी शाखा ॥१७॥ चक्रपाणिः-आत्मवानिति प्रशंसायां मतुपप्रत्ययः; युक्त इत्युद्य क्तः, अनित्वरम् अगत्वरम् ॥ ६५/६६ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान व्याख्यायां कियन्ताशिरसीयो नाम सप्तदशोऽध्यायः ॥ १७ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy