SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४श अध्यायः ६२५ सूत्रस्थानम् । वातश्लेष्मणि वाते वा कर्फ वा स्वेद इष्यते। स्निग्धरुक्षस्तथा स्निग्धो रुक्षश्चाप्युपकल्पितः॥ आमाशयगते वाते कर्फ पक्वाशयाश्रिते। रुनपूवो हितः स्वेदः स्नेहपूर्वस्तथैव च ॥ वृषणो हृदयं दृष्टी स्वेदयेन्मृदु वा न वा । मध्यमं वंक्षणौ शेषमङ्गावयवमिष्टतः॥ गङ्गाधरः- अथ स्वेदविपयानाह-वातश्लेष्मणीत्यादि। स्वेदस्यौष्णाात् शीतगुणे वातश्लेष्मणि रोगे स्निग्धरुक्षद्रव्यरुपकल्पितः स्निग्धरुक्षः स्वेद इप्यते। वाते वा केवलवाते स्निग्धद्रव्यैरुपकल्पितः स्निग्धः स्वेद इष्यते । कफे वा केवलकफे रुक्षः स्वेदश्च रुक्षद्रव्यरुपकल्पित इप्यते । तत्र वाते स्निग्धः कफे रुक्षः स्वेद इति यदुक्तं तत्रापवादमाह-आमाशयेत्यादि। आमाशयेति ककस्थानमात्रोपलक्षणम् । पकाशयेति वातस्थानोपलक्षणम् । तेन कफस्थानगते वाते रुक्षपूर्वः स्वदो हितः। पूर्व कफानहेखात स्नेहकम्न न कृखा सक्षन्तु कफाखान् कुखा पश्चाद्वाताहेखात स्निग्धः स्वेदो हितः। वातस्थानाश्रिते कर्फ स्नेहपूर्वः स्वेदो हितः। पूर्व वातस्थानानुरोधात् स्नेहकम्म कृखा वातानहे खाद् रुक्षश्च न कृखा पश्चात् ककाखाद रुक्षः स्वेदो हितः काय्यः। इति । उक्तश्च स्थानं जयेद्भिषक् पूव्व स्थानस्थस्याविरुद्धतः” इति । अथ यत्र यत्र स्वेदः कार्यो न कार्य्यस्तथा यथा कार्यस्तदाह-वृषणी दुर्बल इति च तथा मध्यम इति च व्या व्यादिषु पूर्ववद योजनीयं, स्निग्धरुक्षद्रव्यकृतः स्निग्धरुक्षः, स्निग्धरुक्षद्रव्यादयो वातश्लेप्मादिषु यथासंख्यं मन्तव्याः। एतच्च स्निग्धरुक्षादिकथनं दन्यापेक्षकल्पनोदाहरणम्। वाते स्निग्धः, कफे रुक्षः । तं देशविशेषसम्बन्धेन व्यभिचारयन् देशापेक्षाञ्च कल्पनामाह-आमाशयेत्यादि। आमाशयगते वाते रुक्षपूर्वश्च स्थानापेक्षया रुक्षं कृत्वा पवाद वातापेक्षः स्निग्धः कार्यः, एवं पक्काशयगते कफे स्नेहपूछों व्याख्येयः , आमाशयशब्देन कफस्थानं ज्ञयं, कफास्थानापेक्षया हि प्रथम रुक्षः क्रियते, यदुक्तम् -- "स्थानं जयेद्धि पूर्वन्तु स्थानस्थस्याविरुद्धत:" इति । मृद्विति ।- स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदव्यतिरिक्तोपायान्तरसम्भवे तुः न वेति बोद्धव्यम्, इष्टत इत्यातुरेच्छातो वैदेवच्छातश्च। इसत इति भावक्तादिच्छावचनः । ७९ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy